SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Anubhaga-sankrama-vriddhi-alpavahutva-nirupana 391. Sankheyaguna. 507. Sankheyaguna-hanisankamaya sankheyaguna. 508. Asankheyaguna-hanisankamaya asankheyaguna. 509. Anantabhagavaddhi-sankamaya asankheyaguna. 510. Asankheyabhagavaddhi-sankamaya asankheyaguna. 511. Sankheyabhagavaddhi-sankamaya sankheyaguna. 512. Sankheyagunavaddhi-sankamaya sankheyaguna. 513. Asankheyagunavaddhi-sankamaya asankheyaguna. 514. Anantagunahani-sankamaya asankheyaguna. 515. The transmigrating (sankramaka) ones are sankhyatagunasamkhyata. The transmigrating ones of sankhyatagunahani are asankhyatagunasamkhyata. The transmigrating ones of asankhyatagunahani are asankhyatagunasamkhyata. The transmigrating ones of anantabhagavridhi are asankhyatagunasamkhyata. The transmigrating ones of asankhyatabhagavridhi are sankhyatagunasamkhyata. The transmigrating ones of sankhyatabhagavridhi are sankhyatagunasamkhyata. The transmigrating ones of sankhyatagunavridhi are asankhyatagunasamkhyata. The transmigrating ones of asankhyatagunavridhi are asankhyatagunasamkhyata. The transmigrating ones of anantagunahani are asankhyatagunasamkhyata.
Page Text
________________ गा० ५८] अनुभागसंक्रम-वृद्धि-अल्पवहुत्व-निरूपण ३९१ संखेज्जगुणा । ५०७. संखेज्जगुणहाणिसंकामया संखेज्जगुणा'। ५०८. असंखेजगुणहाणिसंकामया असंखेज्जगुणा । ५०९. अणंतभागवडिसंकामया असंखेज्जगुणा । ५१०. असंखेज्जभागवड्डिसंकामया असंखेज्जगुणा । ५११. संखेज्जभागवड्डिसंकामया संखेज्जगुणा । ५१२. संखेज्जगुणवड्डिसंकामया संखेज्जगुणा । ५१३. असंखेज्जगुणवड्डिसंकामया असंखेज्जगुणा । ५१४. अणंतगुणहाणिसंकामया असंखेज्जगुणा । ५१५. संक्रामक संख्यातगुणित हैं। संख्यातगुणहानि-संक्रामकोसे असंख्यातगुणहानिके संक्रामक असंख्यातगुणित है । असंख्यातगुणहानि-संक्रामकोसे अनन्तभागवृद्धिके संक्रामक असंख्यातगुणित है । अनन्तभागवृद्धि-संक्रामकोसे असंख्यातभागवृद्धिके संक्रामक असंख्यातगुणित है । असंख्यातभागवृद्धि-संक्रामकोसे संख्यातभागवृद्धिके संक्रामक संख्यातगुणित हैं । संख्यातभागवृद्धि-संक्रामकोसे संख्यातगुणवृद्धिके संक्रामक संख्यातगुणित है । संख्यातगुणवृद्धि-संक्रामकोसे असंख्यातगुणवृद्धि के संक्रामक असंख्यातगुणित हैं। असंख्यातगुणवृद्धि-संक्रामकोसे अनन्तगुणहानिके संक्रामक असंख्यातगुणित है । अनन्तगुणहानिके संक्रामकोसे अनन्तगुण १ त जहा-रूवाहियअणतभागहाणि असखेजभागहाणि-अद्धाणपमाणेण एग सखेजभागहाणिअद्धाण कादूणेवविहाणि दोण्णि तिणि चत्तारि त्ति गणिजमाणे उक्कस्ससखेजयस्स सादिरेयद्धमेत्ताणि अद्धाणाणि सखेजभागहाणीए विसओ होइ, तेत्तियमेत्तमद्धाण गण तत्थ दुगुणहाणीए समुप्पत्तिदसणादो । तदो विसयाणुसारेणुक्कस्ससखेज यस्स सादिरेयद्धमेत्तो गुणगारो तप्पाओग्ग सखेजरूवमेत्तो वा | जयध० ___ २ त कध १ सखेजभागहाणिसकामएहिं लद्धट्ठाणपमाणेणेयमद्धाण कादूण तारिसाणि जहण्णपरित्तासखेजयस्स रूवूणद्धच्छेदणयमेत्ताणि जाव गच्छति ताव संखेजगुणहाणिविसओ चेव, तत्तोप्पहुडि असखेजगुणहाणिसमुप्पत्तीदो । तदो एत्थ वि विसयाणुसारेण रूवूणजहण्णपरित्तासखेजछेदणयमेत्तो तप्पाओग्गसखेजरूवमेत्तो वा गुणगारो । जयध० ३ पुव्वाणुपुवीए चरिमसखेजभागवढिकडयस्सासखेनदिभागे चेव सखेजभागहाणि-सखेजगुणहाणीओ समप्पति । तेण कारणेण चरिमसखेजभागवड्ढिकडयस्स सेसा असखेजा भागा सखेजासखेजगुणवड्ढिसयलद्धाण च असखेजगुणहाणिसकमाण विसयो होइ । तदो एत्थ विसयाणुसारेण अगुलस्सासखेजभागमेत्तो गुणगारो, तप्पाओग्गासखेजरूवमेत्तो वा । जयध० ४-त कथ ? पुबुत्तासेसहाणिसकामयगमी एयसमयसचिदो, खहयवादाण तत्समयमोत्तूणण्णत्य हाणिसंकमसभवादो । एसो वुण रासी आवलियाए असखेजभागमेत्तकालसचिदो; पचण्ड वड्ढीणमावलियाए असखेजदिशगमेत्तकालोवएसादो। तदो कडयमेत्तविसयत्ते वि सचयकालपाहम्मेणासखेजभागमेत्तमेदेसि सिद्धं । गुणगारपमाणमेत्थासखेजा लोगा त्ति वत्तव्च । कुदो एव चे, हाणिपरिणामाण सुठ्ठ दुल्लहत्तादो । वढिपरिणामाणमेव पाएण सभवादो । जयध० - ५ दोण्हमावलियासखेजभागमेत्तकालपडिबद्धत्ते समाणे सते वि पुबिल्लकालादो एदस्स कालो असखेजगुणो पुविल्लकालस्स चेव असखेजगुणत्त । कथमेसो कालगओ विसेसो परिच्छिण्णो ? महाबधपरूविदकालप्पाबहुआदो । जयध० ६ किं कारण १ असखेजगुणवढिसकामयरासी आवलियाए असखेज दिभागमेत्तकालसचिदो होइ, किंतु थोवविसयो, एयछट्ठाणभतरे चेय तव्विसयणिबधदसणादो। अणतगुणहाणिसंकामयरासी पुण जइ वि एयसमयसचिदो, तो वि असखेजलोगमेत्तछट्ठाणपडिबद्धो । तदो सिद्ध मेदेसि तत्तो असखेजगुणत्त । जयघ०
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy