SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 308 ## Kasaya Pahud Sutta [5] **[5] Sankrama-Arthadhikār Sankāmayā Sankhejjagunā.** * 247. Aṭṭhaṇhaṁ Sankāmayā Visēsāhiyā. * 248. Aṭṭhārasanham Sankāyaya Visēsāhiyā. * 249. Egūṇavīsāe Sankāmayā Visēsāhiyā. * 250. Cauṇhaṁ Sankāmayā Sankhejjagunā. * 251. Sattaṇhaṁ Sankāmayā Visēsāhiyā. * 252. Vīsāe Sankāmayā Visēsāhiyā. * 253. Ekiśśe Sankāmayā Sankhejjagunā. * 254. Dohaṁ Sankāmayā Visēsā. Hiyā. * 255. Dasanham Sankāyaya Visēsāhiyā. * 256. Ekārasanham Sankāmayā Visēprakṛtiyoke Sankrāmakoke Varāvar Hai. **Six Prakṛtiyoke Sankrāmakose Caudaha Prakṛtiyoke Sankrāmak Sankhyātaguṇit Hai.** **Caudaha Prakṛtiyoke Sankrāmakose Pañca Prakṛtiyoke Sankrāmak Sankhyātaguṇit Hai.** **Pañca Prakṛtiyoke Sankrāmakose Aṭha Prakṛtiyoke Sankrāmak Visēpa Adhik Hai.** **Aṭha Prakṛtiyāṁke Sankrāmakose Aṭṭhārasha Prakṛtiyoke Sankrāmak Visēpa Adhik Hai.** **Aṭṭhārasha Prakṛtiyoke Sankrāmakose Unnīs Prakṛtiyoke Sankrāmak Visēṣa Adhik Hai.** **Unnīs Prakṛtiyoke Sankrāmakose Cāra Prakṛtiyoke Sankrāmak Sankhyātaguṇit Hai.** **Cāra Prakṛtiyoke Sankrāmakose Sata Prakṛtiyoke Sankrāmak Visēṣa Adhik Hai.** **Sata Prakṛtiyoke Sankrāmakose Vīs Prakṛtiyoke Sankrāmak Visēṣa Adhik Hai.** **[242-252]** **Cūrṇisū - Vīs Prakṛtiyoke Sankrāmakose Eka Prakṛtike Sankrāmak Sankhyātaguṇit Hai.** **Eka Prakṛtike Sankrāmakose Do Prakṛtiyoke Sankrāmak Visēṣa Adhik Hai.** **Do Prakṛtiyoke Sankrā...** **1. Kudo; Igiviś-Cauvīs Satakammīovasamāyāṇamato Muhutta Samūṇadoābaliya Sachidāṇamihovalabhādo. Jayadh** **2. Kiṁ Kāran? Igiviśas Takasmiyovatāmayass Duvihamāyovasāmāṇakālādo Duvihamāṇovasāmāṇadāe Visēsāhiyattadasanādo, Cauvīs Satakammibhovasāmāgasamūṇadoāvaliya Sachiyass Uyatya Samāṇattadasanādo Cha. Jayadh** **3. Ettha Vi Kāran Māṇoksāmāṇaddhādo Visēsāhiyakohosāmāṇaddhādo Vi Chaṇṇokasāovasāmāṇakālatts Visēsāhiyattam Daddrvva. Jayadh** **4. Ettha Vi Kāranam Isthivedovasāmāṇakālass Chaṇṇokasāyovasāmāṇaddhādo Visēsāhiyattam Aṇugatavy. Jayadh** **5. Kudo, Sagatobhāvidachadu Sankāmayakhavayaduvihaloha Sakāmayacha Uvās Satakammīovasamāyarāsiss Pahaṇattāvalambanādo. Tado Jai Vi Pubilllasachayakālāṭo Esthataṇasachayakālo Visēsahīṇo, To Vi Cauvīs. Santkammayirāsīmāhappāṭo Sakhejjagunō Tti Siddha. Jayadh** **6. Cauvīs Santkammayīovasamāyaduihalohovasāmāṇakālādo Visēsāhiyaduihamāyovasāmāṇakāla. Sachidattāṭo. Jayadh** **7. Jai Vi Ḍoṇhamedesi Cauvīs Satakammīyā Sakāmayā, To Vi Satta Sakāmayakālāṭo Vi Vīs Sakāmayakālaras Chaṇṇokasāyovasāmāṇadvāpahibaddhassavisahiyattam Anisaūṇ Tatto Edesi Visēsāhiyattam Aviṛuddhaṁ. Jayadh** **8. Kudo; Māyāsankāmayakhavayarāsiss Ato Muhutta Kālasachidattas Vivakkhiyattadō. Jayadh** **9. Ekitse Sakamaṇakālādo Doṇha Sakamakālatts Visēmāhiyattovalldhīdō. Jayadh** **10. Māṇasanjalana Khavaṇadvādo Visēsāhiychhaṇṇokasāyakhavaṇadāe Laddhasachiyattādo. Janadh**
Page Text
________________ ३०८ कसाय पाहुड सुत्त [५ संक्रम-अर्थाधिकार संकामया संखेज्जगुणा' । २४७. अट्ठण्हं संकामया विसेसाहिया । २४८. अट्ठारसण्हं संकायया विसेसाहियाँ । २४९. एगूणवीसाए संकामया विसेसाहियाँ । २५०. चउण्हं संकामया संखेज्जगुणा । २५१. सत्तण्हं संकामया विसेसाहियाँ । २५२. वीसाए संकामया विसेसाहियाँ । २५३. एकिस्से संकामया संखेज्जगुणा । २५४. दोहं संकामया विसेसा. हिया । २५५. दसण्हं संकायया विसेसाहिया । २५६. एकारसण्हं संकामया विसेप्रकृतियोंके संक्रामकोके वरावर हैं । छह प्रकृतियोके संक्रामकोसे चौदह प्रकृतियोके संक्रामक संख्यातगुणित हैं । चौदह प्रकृतियोके संक्रामकोसे पाँच प्रकृतियोके संक्रामक संख्यातगुणित हैं । पॉच प्रकृतियोके संक्रामकोसे आठ प्रकृतियोके संक्रामक विशेप अधिक है। आठ प्रकृतियांके संक्रामकोसे अट्ठारह प्रकृतियोके संक्रामक विशेप अधिक है। अट्ठारह प्रकृतियोके संक्रामकोसे उन्नीस प्रकृतियोके संक्रामक विशेष अधिक है। उन्नीस प्रकृतियोके संक्रामकोसे चार प्रकृतियोंके संक्रामक संख्यातगुणित है। चार प्रकृतियोके संक्रामकोसे सात प्रकृतियोके संक्रामक विशेष अधिक है। सात प्रकृतियोके संक्रामकोसे वीस प्रकृतियोके संक्रामक विशेष अधिक है ॥२४२-२५२॥ चूर्णिसू०-वीस प्रकृतियोंके संक्रामकोसे एक प्रकृतिके संक्रामक संख्यातगुणित हैं। एक प्रकृतिके संक्रामकोंसे दो प्रकृतियोंके संक्रामक विशेष अधिक हैं। दो प्रकृतियोके संक्रा १, कुदो; इगिवीस-चउवीससतकम्मिओवसामयाणमतोमुहुत्तसमऊणदोआबलियसचिदाणमिहोवलभादो । जयध २. किं कारण ? इगिवीसस तकश्मियोवतामयस्स दुविहमायोवसामणकालादो दुविहमाणोवसामणडाए विसेसाहियत्तदसणादो, चउवीससतकम्मिभोवसामगसमऊणदोआवलियसचयस्स उयत्य समाणत्तदसणादो च । जयध० ३, एत्थ वि कारण माणोक्सामणद्धादो विसेसाहियकोहोवसामणद्धादो वि छण्णोकसाओवसामणकालत्स विसेसाहियत्तं दद्र्व्व | जयध० ४. एत्थ वि कारणमिस्थिवेदोवसामणाकालस्स छण्णोकसायोवसामणद्धादो विसेसाहियत्तमणुगतव्य | जयध० ५. कुदो, सगतोभाविदचदुसंकामयखवयदुविहलोहसकामयच उवाससतकम्मिओवसामयरासिस्स पहाणत्तावलंबणादो। तदो जइ वि पुबिल्लसचयकालाटो एस्थतणसचयकालो विसेसहीणो, तो वि चउवीस. संतकम्मियरासिमाहप्पाटो सखेजगुणो त्ति सिद्ध । जयध० .. ६. चउवीससंतकम्मिओवसामयदुविहलोहोवसामणकालादो विसेसाहियदुविहमायोवसामणकाल. सचिदत्ताटो| जयघ० ७ जइ वि ढोण्हमेदेसि चउवीससतकम्मिया सकामया, तो वि सत्तसकामयकालाटो वि वीससका मयकालरस छण्णोकसायोवसामणद्वापहिबद्धस्सविसाहियत्तमनिसऊण तत्तो एदेसि विसेसाहियत्त मविरुद्धं | जयघ० ८. कुदो; मायासंकामयखवयरासिस्स अतोमुहुत्त कालसचिदत्स विवक्खियत्तादो। जयध ९. एकित्से सकमणकालादो दोण्ह सकमकालत्स विसेमाहियत्तोवलद्धीदो । जयध० १०. माणसंजलणखवणद्वादो विसेसाहियछण्णोक्सायखवणदाए लद्धसचयत्तादो । जनध
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy