SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Gāthā 22] Sthitibheda-pramāṇānugama-nirūpaṇa 17. Samyaktva-lobhasaṃjvalana-itthī-navāṃśaveda-nāṃ jaghanyadvitīya-vibhaktī ekā hīdī ekasama-yakāla-sthitiyā. 18. Krodhasaṃjvalana-sya jaghanya-hīdī-vibhaktī dve māsā antomuhūrtūṇā. Antima samayame patita hotī hai, aisā viśeṣa jānanā cāhie. Samyagmithyātva-kī udvēlanā hōnēpara bhī jaghanya sthitibheda hōtī hai, kyōki, vahāṃpara bhī dō samayakāla-vālī ekā nipekavasthā pāī jātī hai. Cūrṇisū.-Samyaktva-prakṛti, lōbhasaṃjvalana, strīveda aura napuṃsaka-veda, ina karmaprakṛtiyōṃkī sthitibhedakā jaghanyakāla ekasama-yapramāṇa kālasthitiyālī ekā sthiti hai. Viśēṣārtha-Sūtrōkta arthakē spashṭīkaraṇakē liē yahāṃpara samyaktva-prakṛtikī jaghanya sthitibhedakē kālakō kahate haiṃ-Samyagmithyātva-kī caramafalīkō samyaktva-prakṛtimēṃ saṃkramaṇakara dēnēpara ūsa samaya usakā sthiti-sattva āṭha varṣapramāṇa hōtā hai. Punaḥ isa āṭha varṣapramāṇa sthiti-sattva-kā antarmuhūrtamātra sthitikāṇḍakōṃkē pramāṇasē ghāta karatā huā aura samyaktva-prakṛtikā pratisamaya apavartana karatā huā vaha saṃkhyāta hajāra sthitikāṇḍakōṃkē hōnē taka calā jātā hai. Tatpaścāt ̣unkē vyatīta hōnēpara samyaktva-prakṛtikī caramafalīkō nashṭa karanēkē liē grāhaṇa karatā huā kṛtakṛtyavēdaka-kālapramāṇa sthitiyōṃkō chōḍakara śēṣakā grāhaṇa karatā hai. Punaḥ usē grāhaṇakara aura guṇaśrēṇīnikṣēpakē dvārā nikṣipta kara anivṛttikaraṇakē kālakō samāpta karatā hai. Isa prakāra pratisamaya apavartana karatā huā ekasama-yakālapramāṇa ekā sthitikē udayamēṃ sthita rahanē taka udayāvalī-pravishṭa sthitiyōṃkō galātā jātā hai. Ūsa samaya samyaktva-prakṛtikī jaghanya sthitibheda hōtī hai. Isī prakāra lōbhasaṃjvalana ādi śēṣa prakṛtiyōṃkī sthitibhedakā jaghanya kāla jayadhavalā ṭīkāsē jāna lēnā cāhie. Pūrvasūtramēṃ kahī gaī mithyātva, samyagmithyātva ādi prakṛtiyōṃkī jaghanya sthitibheda ekasama-yakālapramāṇa nahīṃ kahanēkā kāraṇa yaha hai ki unkā samyaktva-prakṛti kē samāna svōdayasē kṣapaṇa nahīṃ hōtā hai. Cūrṇisū.-Krōdhasaṃjvalana-kāṣāyakī jaghanya sthitibhedakā kāla antarmuhūrta kama dvē māsapramāṇa hai. Viśēṣārtha-Cāritra-mōhakā kṣapaṇa karanēvālā jīva jaba krōdhasaṃjvalana-kī dvē kṛṣṭiyōṃkā kṣaya karakē tīsarī kṛṣṭikā kṣaya karatā huā usakī prathama sthitimēṃ ekasama-ya adhika ekā āvalī-pramāṇa kālakē śēṣa rahanē para krōdhasaṃjvalana-kē pūrē dvē māsapramāṇa jaghanyabandha-kō bāndhata hai, taba ekasama-ya kama dvē āvalīpramāṇa krōdhasaṃjvalana-kē śuddha samayapravaddha rahatē haiṃ. Kyōṃki, ūsa samaya utpādānucchēdakē dvārā krōdhakē purātana sattva-kī carimafālīkā niḥśaṃka vināśa pāyā jātā hai. Tatpaścāt ̣bandha-āvalīkē atikrānta hōnēpara, ekasama-ya kama āvalīpramāṇa fāliyōṃkē para-prakṛtirūpasē saṃkrāmita hōnēpara, tathā dvē samaya kama dvē āvalī pramāṇa samayapravaddha-ōṃkē sampūrṇataḥ para-svarūpasē calē jānēpara ūsa samaya ekasama-ya kama dvē āvalīsē nyūna dvē māsa.
Page Text
________________ गा० २२ ] स्थितिविभक्ति-प्रमाणानुगम-निरूपण १७ सम्मत्त-लोहसंजलण-इत्थि-णवंसयवेदाणं जहण्णद्विदि विहत्ती एगा हिदी एगसमयकालट्ठिदिया । १८. कोहसंजलणस्स जहण्णहिदिविहत्ती वे मासा अंतोमुहुत्तूणा। अन्तिम समयमे पतित होती है, ऐसा विशेप जानना चाहिए । सम्यग्मिथ्यात्वकी उद्वेलना होनेपर भी जघन्य स्थितिविभक्ति होती है, क्योकि, वहॉपर भी दो समयकालवाली एक निपेक-स्थिति पाई जाती है। चूर्णिसू०-सम्यक्त्वप्रकृति, लोभसंज्वलन, स्त्रीवेद और नपुंसकवेद, इन कर्मप्रकृतियोकी स्थितिविभक्तिका जघन्यकाल एक समय-प्रमाण कालस्थितिवाली एक स्थिति है ॥१७॥ विशेषार्थ-सूत्रोक्त अर्थके स्पष्टीकरणके लिए यहॉपर सम्यक्त्वप्रकृतिकी जघन्य स्थितिविभक्तिके कालको कहते है-सम्यग्मिथ्यात्वकी चरमफालीको सम्यक्त्वप्रकृतिमे संक्रमणकर देनेपर उस समय उसका स्थिति-सत्त्व आठ वर्पप्रमाण होता है । पुनः इस आठ वर्पप्रमाण स्थिति-सत्त्वका अन्तमुहूर्तमात्र स्थितिकांडकोके प्रमाणसे घात करता हुआ और सम्यक्त्वप्रकृतिका प्रतिसमय अपवर्तन करता हुआ वह संख्यात हजार स्थितिकांडकोके होने तक चला जाता है। तत्पश्चात् उनके व्यतीत होनेपर सम्यक्त्वप्रकृतिकी चरमफालिको नष्ट करनेके लिए ग्रहण करता हुआ कृतकृत्यवेदककालप्रमाण स्थितियोको छोड़कर शेपका ग्रहण करता है। पुनः उसे ग्रहणकर और गुणश्रेणीनिक्षेपके द्वारा निक्षिप्त कर अनिवृत्तिकरणके कालको समाप्त करता है । इस प्रकार प्रतिसमय अपवर्तन करता हुआ एकसमयकालप्रमाण एक स्थितिके उदयमे स्थित रहने तक उदयावली-प्रविष्ट स्थितियोको गलाता जाता है । उस समय सम्यक्त्वप्रकृतिकी जघन्य स्थितिविभक्ति होती है। इसी प्रकार लोभसंज्वलन आदि शेप प्रकृतियोकी स्थितिविभक्तिका जघन्य काल जयधवला टीकासे जान लेना चाहिए। पूर्वसूत्रमे कही गई मिथ्यात्व, सम्यग्मिथ्यात्व आदि प्रकृनियोकी जघन्य स्थितिविभक्ति एक समय कालप्रमाण नहीं कहनेका कारण यह है कि उनका सम्यक्त्वप्रकृति के समान स्वोदयसे क्षपण नही होता है। चूर्णिसू०-क्रोधसंज्वलनकपायकी जघन्य स्थितिविभक्तिका काल अन्तमुहूर्त कम दो मासप्रमाण है ॥१८॥ विशेषार्थ-चरित्रमोहका क्षपण करनेवाला जीव जब क्रोधसंज्वलनकी दो कृष्टियोका क्षय करके तीसरी कृष्टिका क्षय करता हुआ उसकी प्रथम स्थितिमे एक समय अधिक एक आवली-प्रमाण कालके शेप रहने पर क्रोधसंज्वलनके पूरे दो मासप्रमाण जघन्यबन्धको वॉधता है, तब एक समय कम दो आवलीप्रमाण क्रोधसंज्वलनके शुद्ध समयप्रवद्ध रहते है। क्योकि, उस समय उत्पादानुच्छेदके द्वारा क्रोधके पुरातन सत्त्वकी चरिमफालीका निःशंप विनाश पाया जाता है । तत्पश्चात् बंधावलीके अतिक्रान्त होनेपर, एक समय कम आवलीप्रमाण फालियोके पर-प्रकृतिरूपसे संक्रामित होनेपर, तथा दो समय कम दो आवली प्रमाण समयप्रबद्धोंके सम्पूर्णतः परस्वरूपसे चले जानेपर उस समय एक समय कम दो आवलीसे न्यून दो मास
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy