SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सोमशम्मुरचिता । ॥४७६॥ स्वाहा, उों हां भूर्भुव: स्व: स्वाहा | हुत्वेति व्याहृती दद्याच्चतुराहुतयोऽथवा डों हां अग्नये स्वाहा, उों हां सोमाय स्वाहा, उों हां ये स्विष्टकृते स्वाहा । ५३ गुरु: शव इवाभ्यर्यो वस्त्रवित्तविभूषणैः । तुष्टेन गुरुणा देवि तुष्टो भवति शङ्करः समग्रं सफलं तस्य कर्मकाण्डादि वार्षिकम् । यस्य तुष्टो गुरुः सम्यगित्याह भगवाञ्छिवः || ४८१ ॥ इत्थं गुरोः समारोप्य हृदालम्बि पवित्रकम् । लिङ्गिनो भोजयेद्भक्तया पूजयित्वा वदेदिति ॥ ४८२|| दानेनानेन देवेशः प्रीयतां मे सदाशिवः । प्रातः स्नानादिकं कृत्वा पवित्राण्याहरेद्विभोः || ४८३ ॥ अष्टपुष्पिका देव पूजयित्वा विसर्जयेत् । नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा ||४८४॥ पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् । प्रायश्चित्तं ततोऽस्त्रेण हुत्वा पूर्णाहुतिं यजेत् ||४८५॥ भुक्तिकामोऽथ देवाय कुर्यात्कर्मसमर्पणम् । त्वत्प्रसादेन मे कर्म फलसाधक मस्त्विति मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकम् । वह्निस्थं नाडियोगेन शिवं संयोजयेच्छिवे हृदि न्यस्याणुसंघातं पावकं च विसर्जयेत् । ||४८६ ॥ 1182011 1182011
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy