SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २० ॥७२॥ कर्मकाण्डक्रमावली। हां बलविकरण्यै नमः, ऊों हां बलप्रमथिन्यै नमः, डों हां सर्वभूतदमन्यै नमः, डों हां मनोन्मन्यै नमः ।। क्षित्यादिशुद्धविद्यान्तं तत्त्वव्यापकमासनम् । संचिन्त्य देवदेवस्य पूजयेत्तदनन्तरम् ॥७०॥ रों हां शिवासनाय नमः; इत्यासनमन्त्रः । तत्र सिंहासने देवं शुद्धस्फटिकनिर्मलम् । पश्चास्यं दशदोर्दण्डं प्रतिवक्त्रं त्रिलोचनम् . ॥७१॥ जटामुकुटशोभाढ्यं स्फुरच्चन्द्रार्धशेखरम् । शक्यभीशूलखट्वाङ्गवरव्यग्रकराम्बुजम् दक्षिणतोऽथ वामस्थं डमरु बीजपूरकम् । नागाक्षसूत्रं लीलाजं बिभ्राणं पञ्चभिः करैः ॥७३॥ द्वात्रिंशल्लक्षणोपेतं बद्धपद्मासनस्थितम् । सादाशिवीं न्यसेन्मूर्ति शैवी शक्त्यन्तगोचराम् ॥७४॥ डों हां ३ शिवमूर्तये नमः । पूजयेच्च अनेनैव सर्वज्ञं सर्वकर्तारं बोधानन्दमयं विभुम् । निष्कलं स्वप्रकाशं च संचिन्त्य परमं शिवम् ॥७॥ ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदम् । ततो ललाटमध्यस्थस्फुरत्तारापतिप्रभम् ॥७६॥ षडङ्गेन समाकीर्ण बिन्दुरूपं परं शिवम् । पुष्पाञ्जलिगतं ध्यात्वा लक्ष्यमूतौ नियोजयेत् ॥७७॥ 0 हाँ हूँ शिवाय नमः। । आवाहन्या हृदावाह्य स्थापन्यास्थाप्य शङ्करम् ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy