SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १० कर्मकाण्डक्रमावली | ठों ह्रां सनकाय वौषट्, डों हां सनन्दनाय वौषट् डों हां सनातनाय वौषट् डों हां सनत्कुमाराय वौषट् डों हां कपिलाय चौपट, डों हां पञ्चशिखाय वौषट् डों हां ऋभवे वौषट्; इति मानवतीर्थेन सप्त मनुष्यान् डों सर्वेभ्यो भूतेभ्यो वौषट् इति संलग्नकरकमलमूलेन भूतानि तर्पयेत् । अथ दक्षस्कन्धोपवीती कुशमूलाग्रेण सतिलवारिणा डों हां कव्यवाहनाय स्वधा, उों हां अलाय स्वधा, डों हां सोमाय स्वधा, उों हां यमाय स्वधा, डों हां अर्य स्वधा, हां अग्निष्वात्तेभ्यः स्वधा, डों हां बर्हिषद् द्भ्यः स्वधा, उों हां आज्यपेभ्यः स्वधा, उों हां सोमपेभ्यः स्वधा; इति देवपितृन्; उों हां पितृभ्यः स्वधा, उों हां पितामहेभ्यः स्वधा, उ हां प्रपितामहेभ्यः स्वधा; एवं उों हां मातृभ्यः स्वधा, उों हां मातामहेभ्यः स्वधा, उों हां वृद्धमातामहेभ्यः स्वधा, डों हां सर्वेभ्यः स्वधा, इति प्रेतपितन् तर्पयेत् । ङों हां सर्वेभ्यो ज्ञानिभ्यः स्वाहा, उों हां सर्वेभ्य श्राचार्येभ्यः स्वाहा दिशां दिक्पतिसिद्धानां मातृणां ग्रहरक्षसाम् । यथाविधि विधातव्यं तर्पणं विधिपूर्वकम् इति ज्ञात्वा आचार्यानपि तर्पयेत् । इति तर्पणविधिः || प्रातः पूर्वमुखो भूत्वा मध्याह्ने दक्षिणामुखः । पश्चिमाभिमुखः सायमर्घो देय इति स्थिति: tar देवार्चने होमेऽध्ययने पितृतर्पणे । अशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशैः समाचम्य विधानेन त्र्यलेनार्घमुद्धरेत् । 1 ॥६९॥ ॥६२॥ ॥६३॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy