SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अथ कर्मकाण्डक्रमावली श्रीसोमशम्भुविरचिता --0--- विश्वबोधविधातारं विश्वविज्ञानविग्रहम् । विश्वरूपं परं नत्वा विश्वेशं शिवमव्ययम् ॥१॥ संवीक्ष्य शिवशास्त्राणि सदाचार्योपदेशतः । क्रमानित्यादिकं वक्ष्ये क्रमबोधविवृद्धये ॥२॥ प्रातरुत्थाय सञ्चिन्त्य शिवाय शिवमक्षरम् । उत्सृजेन्मलमूत्रादि गत्वा देशं यथोचितम् ॥३॥ अथवा मुखसंशुद्धिं दन्तानां धावनं विना । गण्डूपैर्मन्त्रसंपूतैर्विधाय स्नानमारभेत् ॥४॥ सिन्धुसागरकासारतडागेषु महादे। पल्वले प्लवने चैव स्नानमत्यर्थमुत्तमम् ॥५॥ नालके पुष्करिण्यादौ मध्यमं, कन्यसं पुनः । वापीकुण्डोदपानेषु गृहे स्नानमनुत्तमम् ॥६॥ खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलं ततः। मर्वात्मना समादाय पुनस्तेनैव पूरयेत् ॥७॥ मनसा तां नदीं प्राप्य निधायास्त्रेण शोधयेत् । तृणादि शिखयोद्धृत्य वर्मणा विभजेत् त्रिधा ॥८॥ 1 'न्तम' ग्वः पाठः।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy