SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता। १८७ गार्ये कुले समुदितो विततावदात-. विद्याविशेषकुशलश्रुतशीलवान्यः ॥१८१०॥ श्रीमानसौ सोमशिवाभिधानो दिक्चक्रवालोदरगीतकीर्तिः । शैवागमज्ञो मुनिवृन्दवन्ध श्चके क्रियाकाण्डपदक्रमावलीम् ॥१८११॥ क्व तावकीनागमबोधविक्लवा द्वयं क्व शैवागममारपद्धतिः। व्यदृब्ध चैनां खलु सर्वकारणं त्वदिच्छयैवेति शिव क्षमस्व मे ॥१८१२॥ श्रीविक्रमार्कनृपकालसमुद्भवेषु शून्याग्निभिः समधिकेषु च तच्छतेषु । एकादशस्वमलशास्त्रमिदं(११३०) समस्तं ग्रन्थस्य देशिकमतस्य सहस्रयुग्मम् ॥१८१३॥ ईशाननामा शिवतुल्यधामा तस्यापि शिष्यो विमलेशनामा । तस्यापि शिष्यः स शिवाभिधानस्तस्यापि शिष्यः खलु सोमशंभुः ॥१८१४॥ इति सोमशम्भुसंगृहीता कर्मकाण्डक्रमावली समाप्ता ॥ १ 'बुधभूत' ग. । २ 'कृतानुकारोगमवेधिक्लिवाद्वयं ग.।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy