SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । १५१ ।। १४४३।। तद्व्यापकं शिवं साङ्गं शिवहस्तं च मूर्धनि || १४४२ || ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यमान्तरम् । तेजःपटलमाहूय प्रद्योतितदिगन्तरम् आत्मानं मूर्तिपैः सार्धं वखमुकुटादिभिः । भूपयित्वा शिवोऽस्मीति ध्यात्वा बोधासिमुद्धरेत् ॥१४४४॥ चतुष्पदान्तसंस्कारैः संस्कुर्यान्मखमण्डपम् । विक्षिप्य विकिरादीनि कुशकूर्योपसंहरेत् ॥ १४४५॥ आसनीकृत्य वार्धन्या वास्त्वादीन्पूर्ववद्यजेत् । शिवकुम्भास्त्रवार्धान्योः पूजयेच स्थिरासने || १४४६ ॥ स्वदित्तु कलशारूढांल्लोकपालाननुक्रमात् । नानायुधादिसंयुक्तान्पूजयेद्विधिना तथा ऐरावणं गजारूढं स्वर्णवर्ण किरीटिनम् । सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुम् । ज्वालामालाकुलं रक्तं शक्तिहस्तं शुकासनम् || १४४६॥ कृतान्तं महिषारूढं दण्डहस्तं भयानकम् । कालपाशधरं कालं ध्यायेद्दक्षिणदिकूपतिम् ॥ १४५० ॥ रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् । कृपाणपाणिमस्त्रौघं पिबन्तं राचसेश्वरम् नरारूढं करालास्यं रक्षसाधृतविग्रहम् । १ 'लारक्तं 'क. । ॥१४४८ ॥ ।। १४५१ ।। ॥१४४७॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy