SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । १४६ ज्येष्ठलिङ्ग ग्रहैर्मासैरिति सर्वं समाहरेत् ॥ १४२२ ॥ स्वात्वा नित्यद्वयं कृत्वो प्रणवार्घकरो गुरुः । मूर्तिभिर्जापिभिर्विप्रैः सह गच्छन्मखालयम् ॥१४२३॥ शान्त्यादींस्तोरणांस्तत्र पूर्ववत्पूजयेत्क्रमात् । प्रदक्षिणक्रमादेषा शाखयोर्द्वारपाल कान् प्राचि नन्दिमहाकालौ याम्ये भृगेशनायकौ । ॥ १४२४ ॥ वारुणे वृषभास्करौ ॥ १४२५।। .......... तच्छाखामूलदेशस्थौ प्रशान्त शिशिरौ घटौ । भूतसंजीवनामृतौ ॥ १४२६ ॥ धनदा श्रीघदौ द्वौ द्वौ पूजयेदनुपूर्वशः । स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोऽन्तगैः || १४२७ ॥ लोकग्रहव सुद्वास्थस्रवन्त्येनं द्वयं द्वयम् । भानुत्रयमगौ वेदौ लक्ष्मीर्गणपतिस्तथा इति देवा मुखागारे तं तिष्ठन्ति प्रतिष्ठितम् । विघ्नसंघापनोदाय जाताः संरक्षणाय च ध्वजं शक्तिं तथा दण्डं खड्गं पाशं तथा त्रिशूलं चक्रमम्भोजं पताकामर्चयेत्क्रमात् डों हूं हः बजाय हूं फट् इत्यादिमन्त्रैः । कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः । शङ्कुकर्णस्तथा पद्मनेत्रः सुमुखसंज्ञकः सुप्रतिष्ठितनामा च ध्वजानामष्ट देवताः । ॥ १४२८ ॥ ॥ १४२६|| गदाम् । ॥१४३० ॥ ॥१४३१॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy