SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ कर्मकाण्डकमावला ॥। १२६१॥ दक्षिणे चन्दनं पीतं षट्पदाय विवस्वते हरिद्रौदनमिन्द्राय रक्षोऽधः कोण कोष्ठके । इन्द्रजपाय मिष्टान्नमिन्द्राधस्ता निवेदयेत् वारुण्यां षटपदासीनमित्राय सगुडौदनम् । रुद्राय घृतसिद्धानं वायुकोणादधः पदे तदधो रुद्रमादाय मांसमाद्रमथोत्तरे । जगदीशा नैवेद्यं पट्पदस्थे धराधरे आदा ( प ) शिवकोणास्तद्वत्सायैव तत्तिलान् । क्रमाद्दद्यादधि क्षीरं पूजयित्वा विधानतः चतुष्पदनिविष्टाय ब्रह्मणे मध्यदेशतः पञ्चगव्याक्षतोपेतं चरुं साज्यं निवेदयेत् ॥ १२६४॥ ईशादिवायुपर्यन्तं कोणेषु च यथाक्रमम् । ॥१२६२॥ ॥१२६३॥ 1 ॥ १२६५॥ वास्तुबा चरक्याद्याश्चतस्रः पूजयेत्तथा चरक्यै सघृतं मांसं विदायै दधिपङ्कजे । पूतनायें पलं पित्तं रुधिरं च निवेदयेत् ॥ १२९६ ॥ अस्थीनि पापराक्षिस्यै रक्तपित्तपलानि च । ततो मांसौदनं प्राच्यां स्कन्दाय विनिवेदयेत् || १२६७।। अर्यम्णे दक्षिणाशायां पूपान्कसरसंयुतान् । जृम्भकाय च वारुण्यामामिषं रुधिरान्वितम् ॥ १२६८ ॥ उदीच्यां पिलिपिच्छाय रक्तानं कुसुमानि च । ॥१२८६॥ ॥१२६०॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy