SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । आसां पद्मो महापद्मः शंखो मकरकस्तथा समुद्रश्चेति पञ्चानां निधिकुम्भाः क्रमादमी । नन्दा भद्रा जया पूर्णाप्यजिता चापराजिता ॥ १२४६ ॥ विजया मङ्गलाख्याच धरणी नवमी शिला । ।।१२४७।। ॥१२४६॥ सुभद्रश्च विभद्रथ सुनन्दः पुष्पदन्तकः जयोऽथ विजयश्चैव कुम्भः पूर्वस्तथोत्तरः । नवानां तु यथासंख्यं निधिकुम्भा मंत्री नंव ॥१२४८ ॥ आसनं प्रणवं दत्त्वा ताडयोल्लिख्य शराणुना । सर्वासामविशेषेण तनुत्रेणावगुण्ठनम् मृद्धिगमय गोमूत्रकषायैर्गन्धवारिणा अत्रेण हूंफडन्तेन मलस्नानं समाचरेत् विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च । गन्धतोयान्तरं कुर्यात्रिजनामाङ्किताना फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः । चन्दनेन समालभ्य वस्त्रैराच्छ्दयेच्छिलाम् ॥ १२५२ ।। - षड्ग्रन्थमासनं दत्त्वा नीत्वा यांगप्रदक्षिणम् । शय्यायां कुशल्पे वा हृदयेन निवेशयेत् ॥ १२५३ ।। संपूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसंचयम् । त्रिखण्डव्यापकं तत्वत्रयं चासु क्रमान्न्यसेत् || १२५४ ॥ बुद्ध्यादौ चित्तपर्यन्ते चित्तान्तर्मातृकावधौ । १ 'षडुत्थं, ख. । ।।१२५१।। T १३१ ।।१२४५।। ॥१२५०॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy