SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । भोगं कaaमन्त्रेण शस्त्रेण विषयात्मनोः । मोहं रूपमभेदं च लयसंज्ञं विभावयेत् ॥ बा शिवेन स्रोतसां शुद्धिं हृदा तत्त्वविशोधनम् । पञ्च पञ्चाहुतीर्दद्याद् गर्भाधानादिषु क्रमात् ॥ ८ मायीयम कार्मादिपाशबन्धनिवृत्तये 1 निष्कृतौ च हृदा पचाद्यजेत शतमाहुतीः ॥ ८५ मलशक्तितिरोधाने पाशानां च बिभोजने स्वाहान्तायुधमन्त्रेण पञ्च पञ्चाहुतीर्यजेत् । ॥ ८६ मलाद्यन्तःस्थपाशस्य सप्तधा चास्त्रजप्तया कर्तर्या च्छेदनं कुर्यात्कलाशस्त्रेण तद्यथा उहांहांहां निवृत्तिकलापाशाय हूंफट् । बन्धकत्वनिवृत्त्यर्थे हस्ताभ्यां च शराणुना विमृध वर्तुलीकृत्य घृतपूर्णे स्रुवे क्षिपेत् दहेदr कलास्त्रेण केवलास्त्रेण भस्मसात् । कुर्यात्पञ्चाहुतीर्दत्त्वा पाशाङ्कुरनिवृत्तये डोहः अस्त्राय हूं फट् स्वाहा । . 1 ॥ ८६६ प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः satara विधातारं तर्पयेत्पूजयेत्तथा जहां शब्दस्पर्शी शुल्कं ब्रह्मन् गृहाण स्वाहेत्यादि । आहुतित्रितयेणाधिकारमस्य समर्पयेत् । दग्धनिःशेषपाशस्य ब्रह्मन्नस्य शिशोस्त्वया ॥ ८६५ 1 । ॥६ ॥ ८६ 1158
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy