SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डमावली | ८३ हूं ॥ ॥ ७८३ ॥ 1 ॥ ७८४ ॥ इत्यादाय कलाः सूत्रे योजयेच्छिष्यविग्रहे । सबोजायां तु दीक्षायां समयाचारपाशतः देहारम्भकधर्मा मन्त्रसिद्धिफलादपि इष्टापूर्तादिधर्माच्च व्यतिरिक्कं प्रबन्धकम् चैतन्यारोधकं सूक्ष्मं कलानामन्तरे स्मरेत् । अनेनैव क्रमेणाथ कुर्यात्तर्पणदीपने आहुतीभिः स्वमन्त्रे तिसृभिस्तिसृभिर्यथा । डों हूं शान्त्यती ताकलापाशाय स्वाहेति तर्पणम् । ों हूं ॥ ७८५ ॥ दीपनम् । * ॥ ७८६ ॥ शान्त्यती ताकलापाशाय हूं हूं फडित्यादि तत्सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु संरक्ष्य कुङ्कुमाद्येन तत्र साङ्गं शिवं यजेत् । हूंफडन्तैः कलामन्त्रैर्भिच्वा पाशाननुक्रमात् ॥ ७८७ ॥ नमोऽन्तैश्च प्रविश्यान्तः कुर्याद्ग्रहणबन्धने ! डों हूं ३ शन्त्यतीतोकलां गृह्णामि बनामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनप्रयोगः ॥ ७८६ ॥ पाशादीनां वशीकारो ग्रहणं बन्धनं पुनः ॥ ७८ ॥ पुरुषं प्रति निःशेषव्यापार प्रतिषेधनम् । उपवेश्याथ तत्सूत्रं शिष्यस्कन्धाच्च ग्राहयेत् विस्मृताद्यघोषाय शतं मूलेन होमयेत् । शराणुसंपुटे पुंसः स्त्रियाच प्रणवोदरे हृदस्त्रसंपुटं सूत्रं निधायाभ्यर्चयेदा । ॥ ७६० ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy