SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (१७) उमभम्स एं० बंभिमुदरिपामुक्खाणं अज्जियाणं तिरिण सयसाहस्सीयो उन्कोसिया अज्जियासंपया हुत्या ॥ २१५ ।। ___उसमस्म ० सिजममपामुक्वाणं समणावामगाणं तिरिण सयमास्मीयोपंचमहस्सा उक्कानिया समणोबासगसंपया हुत्या ।। २१६ ॥ उसभस्म एं० मुभद्दापामुक्वाणं समणोवासियाणं पंचसयसाहसीनो चउपरणं च सहसा उकामिया ममणोवामियाएं मंपया हुत्या ।। २१७ ॥ उसभस्म एं० वत्तारि महरमा मुत्तसया पण्णासा चउद्द सयुवीणं अजिणाणं जिणसंकासाणं जाव उकोमिया चळहमयुब्बिसपया हुत्या ॥ २१८ ।। उमभस्त णं नव महस्मायोहिनाणीणं उन्कोमिया० ॥२१॥ उसमम्म णं वीससहस्सा केवलनाणीणं उक्कासिया ॥२२०॥ उसभस्म एं० वीसहस्मा छच्च सया वेडब्बियाणं० उक्कोमिया० ॥ २२१ ॥ उसभस्म एं० वारस सहस्सा इन्च सया पगणामा विउलमईणं अड्वाइन्जमु दीवममुद्देसु मन्नीणं पंचिदियाणं पज्जतगाणं मणोगए भावे जाणमाणाणं पासमाणाणं उक्कोसिया विउलमइमपया हुत्या ।। २२२ ॥ उमभस्म एं• वारस नहस्सा छब सया परणासा वा. ईण० ॥ २२३ ॥ उमभस्म एं० वीसं अंतवासिमहस्सा सिद्धा, बत्तालीसं अज्जियामाहस्सीयो सिद्धायों ।। २२४ ॥ •
SR No.010391
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Bhashantar
Original Sutra AuthorN/A
AuthorManikmuni
PublisherSobhagmal Harkavat Ajmer
Publication Year1917
Total Pages245
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy