SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना यह श्लोक क्षत्रचूडामणिके निम्न श्लोकका परिवर्तित रूप ही विदित होता है 'मद्यते वनपालोऽयं काष्टाङ्गारयते हरिः। राज्यं फलायते तस्मान्मयैव त्याज्यमेव तत् ॥२८॥ लम्भ ११ ॥ जीवन्धरचम्पूके सातवें लम्भके निम्न श्लोक क्षत्रचूड़ामणिके सप्तमलम्भके उद्धृत श्लोकांसे अत्यधिक अनुरूप हैं पञ्चधाणुव्रतसम्पन्ना गुण शिक्षाव्रतोद्यताः । सम्यग्दर्शनविज्ञानाः सावद्या गृहमेधिनः ॥१५॥ -जीवन्धर चम्पू त्रिचतुःपञ्चभिर्मुक्ता गुणशिक्षाणुभिर्वतैः । तत्त्वधीरुचिसम्पन्नाः सावद्या गृहमेधिनः ॥२२॥ -चत्रचूडामणि हिंसानृतस्तेयवधूव्यवायपरिग्रहेभ्यो विरतिः कथञ्चित् । मद्यस्य मांसस्य च माक्षिकस्य त्यागस्तथा मूलगुणा इमेऽष्टौ ॥१६॥ -जीवन्धर चम्पू अहिंसासत्यमस्तेयं स्वस्त्रीमितवसुग्रहौ । मद्यमांसमधुत्यागैस्तेषां मूलगुणाष्टकम् ॥२३॥ -क्षत्रचूडामणि इसी प्रकार आगे चलकर क्षत्रचूडामणिके 'वृषस्यन्ती' और 'अश्वस्यन्ती' इन प्रमुखको जी० च में ज्योंका त्यों ले लिया गया है । जैसे वृषस्यन्ती वरारोहा वृषस्कन्धं कुरूद्वहम् । वीच्य तस्याङ्गसौन्दर्य नातृपत् सा त्रपाकुला ॥२५॥ -लम्ब ७, जीवन्धरचम्पू सा तु जाता बृपस्यन्ती वृषस्कन्धस्य वीक्षणात् । अप्राप्ते हि रुचिः स्त्रीणां न तु प्राप्ते कदाचन ॥३५॥ -लम्ब ७, क्षत्रचूडामणि अश्वस्यन्ती विशालाक्षी विश्वाधिकविभोज्ज्वलम् । कुरुवीरमुवाचेदं कुसुमायुधवञ्चिता ॥२८॥ -~-लम्भ ७, जीवन्धरचम्पू अश्वस्यन्ती विभाव्येनामाकृतज्ञो व्यरज्यत । अनुरागकृदज्ञानां वशिनां हि विरक्तये ॥३६॥ -लम्भ ७, क्षत्रचूडामणि और भी कुछ सादृश्य देखिये'यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः। सोऽयं चण्डातपचकितस्य दाबहुतभुजि पातः।' -गद्यचिन्तामणि पृष्ठ २६, लम्भ १ किं कल्पते कुरङ्गाक्षि शोचनं दुःखशान्तये । आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥ -प्र० ल० श्लोक ५३, जी० च. सुमित्राद्यास्तयोः पुत्रास्तेष्वप्यन्यतमोऽस्यहम् । वयसैव वयं पक्वा विश्वेऽपि न तु विद्यया ॥ -क्षत्रचूडा० लम्ब ७, श्लोक ६६ तयोः सुताः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्वे नद्याहीना इवाद्वयः ॥ -जी० च० लम्भ ७, श्लोक ४७ इन सब सादृश्योंको देखते हुए जान पड़ता है कि जीवन्धरचम्पूकी कथाका आधार वादीभसिंह सूरि द्वारा विरचित क्षत्रचूडामणि अथवा गद्यचिन्तामणि ही है । यद्यपि जीवन्धर स्वामीकी कथा गुणभद्रके उत्तरपुराणमें पचहत्तरवें पर्वके १८३वें श्लोकसे लेकर पर्वके अन्त तक विस्तारसे दी गई है पर वह पौराणिक ढंगकी कथा है, बीच-बीचमें उसमें अवान्तर अन्य कथाएँ भी आती हैं। गुणमाला आदि पात्रोंके नामोंमें भी अन्तर पड़ता है, ऐसा लगता है कि वादीभसिंहने उत्तरपुराणकी कथाको काव्यके सांचे में ढालनेके लिए परिष्कृत किया है और जीव
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy