SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्य २१८ १०२ ४२ १८३ mrWor w vw १६१ wo Um m99 m १३६ दौवारिकस्य वचनात् पदातिं पदातिः प्राणा नृपालाः १६२ द्विजातिवृद्धं पुरतः पदाम्बुजाते प्रणतं प्राबोधयच्च पृथ्वीशः १५४ द्विरेफः शरचारोऽयं १४७ पद्माकराञ्चितस्यास्य प्राप्याराज्यं १०५ १६२ पद्मापयोधरभरानतद्विपतां तत्पतीनां च प्लवङ्गतरुणस्ततः २२३ धर्मार्थयुग्मं किल पनापि कान्तविरहाम्बुधि १०८ [फ] धीरो वारिधिमेखलां १६२ पद्मापि गौरी फलं दृष्ट्योः प्राप्त धूमदर्शनतो वह्निपद्माप्ततां कुवलयोल्लसनं ११७ [बा धौदार्यविवर्जितः १२६ पद्मास्याहिता १६२ बन्धुत्वं शत्रुभूयं च ध्वजिनीरुद्धपार्श्वस्य पद्मास्यमुख्यकरकोमल- १४७ बलं पुरोधाय पयोजधूली २० बलरिपुहरिदेपा न कार्यः क्रोधोऽयं पयोधरं धयन् बालां शंबरशत्रुनखांशुमयमञ्जरी पयोधरोन्नतिस्तस्या ७१ [भ] नगरोपवने बाल- ४२ परःसहस्रं प्रथिताः भजे रत्नत्रयं प्रत्नं नतं पादाम्भोजे १७० पराभूते जीवन्धरशशभृता ३६ भटानां रोपेण १६० नन्दगोप इति विश्रुतमेघः ५३ ।। पराशयविदा ततः १८० भल्लैः प्रतिद्विरदनपुले विपुले च २०२ परित्यागवतो जीवाः भवतां वचसा पदं नरपतिपरिदत्तां पशून् वा प्राणान् वा भवतां विपविज्ञानं १०२ नरपालसुतां स्नातां १०४ पश्यता वैश्यनाथेन ११७ भवति राजपुरात् नरोत्तम तया साधं १२८ पाणिपघ्नं गृहीत्वास्या ११६ भवाञ्छ लाध्यस्तदामित्र १५४ नवापगेयं नलिनेक्षणानां ८२ पादाम्बुजोल्लसित १०४ भवादृशे भुजोऽयं नाम्ना धरोऽहं पायं पायं नयनचषकैः भवभरभयदरं नासा तदीया पितृवनवनमध्ये भामण्डले जिनपते नासामणिवक्त्र१०४ पित्रोरानन्दिनी सोऽयं भाले क्रीडति १५६ निद्रावती सा नरपालकान्ता १८ पुत्रं नृपालतिलक भूयोऽपि नन्दनगिरा १३३ निपात्य कञ्चित् १८८ पुत्रस्य वर्धनविधौ भेत्स्यति मे मण्डलं २०३ निमला सरसी पुनः पप्रच्छ मोदेन भेरीरवः सकलदिक्पति- १४५ निर्याय तस्मात् पुरान्निरीयुः प्रमदा ७७ [म] निशितविशिखवय १६५ पुरेऽपि मानिनीवार मञ्चेषु तत्र धनवज्रमयेपु ६३ निषण्णस्तत्र मधुरं १२५ पुलिन्दवृन्देन १८३ मणिकाञ्चीकलापेन २२१ नीलाब्जानि जितान्यासन् २४ प्रजानां क्षेमाय २३४ मथनदलितान् बाणान् १६३ नीलाभ्रतुल्ये प्रजावति विजानती १४१ मथनेन शरावलि १६८ नीलालकां तां प्रज्ञप्तिमम सर्वशास्त्रनिकष १६५ मथने भुवि पतिते १६६ नृपमातुलं निश्शङ्क __ प्रणेदुः पटहास्तत्र ६४ मदकलकलभस्य नृपस्य जननी २१६ प्रथिता विभाति नगरी ११४ मदनद्रुमम मञ्जरीभिः नृपात्मजानां निचयः प्रदक्षिणीकृत्य धराधिराज २३१ मदीयकरकुण्डली १५५ नृपेण परिपृष्टोऽयं २२५ प्रवाव्य वेगाद्रथ- १६७ मदीयवाणीरमणी [प] प्रविदारणमाविरास मदीयहादयाभिधं ८७ पञ्चाणुव्रतसम्पन्ना १२४ प्रसारय दृशं पुरः मध्यदेशश्चकोराक्ष्याः २४ पत्युर्वियोगमधिकं १५२ प्रसूगिरमिमाम् १५४ मनसि भगवतो जिनस्य २२६ पत्युर्वियोगो विपिने प्रसूनानां वाटः २३० मनीषितं तस्य ६६ m १११ २३२ ان my o WW.0 002 m १३० MarwAN w mm ५१ १५२
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy