SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३४० जीवन्धरचम्पूकाव्य निजमव १७६ ० ० W । 2U ६८ एवं वदन् मुदा स्वामी १५७ कुमारेऽस्मिन् धीरे १७७ गृहीतपक्षाः पटवः २०७ एवं विचिन्त्य धरणीरमण- २४ कुम्भीन्द्रशैलविगलत् १५४ गृहीतो नागेन १८६ एवं सौख्येन वसतः २२१ कुरङ्गैरुद्गतग्रीवैः २३३ गोविन्दक्षितिपालकस्य २१६ एवम्भूतैरष्टभिः प्रातिहार्य- २३३ कुरुकुलपते: कीर्तिः २३४ गोविन्दभूपतिरिमं एपा विद्याधरी कन्तोः १५७ कुरुविन्दमन्दिरकुलानि १३२ गोविन्दराजत्य शरेण २०० . [औ] कुरुवीरवक्षसि गोविन्दसक्तान् १४५ औदार्यप्रथमावतारसरणौ २१५ कुरूणां वीरोऽपि २०५ गोविन्दायास्तनुतनुलतां कुरूपशोभितोऽप्येप २३३ [च] कदाचित् कान्तानां २२७ कुशलं न हि कर्मषटकजातं १२३ चक्रेण कृत्तं निजमेव कदनदुर्दिनमत्तशिखावल १६७ कुशलानुयोगमथ १४८ चण्डवात इवाम्भोदात् कनकशिखरिशृङ्गम् ११२ कुसुमातिशायि सुकुमार- ६० चन्द्रोदयाह्वयगिरौ कन्दपों विषमस्तनोति कुसुमायुध पञ्च ते चला ति निखिले करटोद्यन्मदाम्भोभिः ५ कोपेनाथ कुरूद्वहः २०८ चलन्तमिव सागरं १७३ करधृतऋजुतोत्र- १२१ क्रमेण सोऽयं कपटद्विजाति- १६१ । चापस्य जीव विच्छेदात १६८ कराञ्चितशरासनात् क्रमेण सोऽयं मणिकुट्टि- ३७ च्युतैः प्रसूनैनकेशकलशजलधिवेला स्वस्त्यास्त्वदीय१०४ [छ] कल्लोलिनीनां निकरै क्व वैश्यपुत्रत्त्वं २०६ छिन्नेऽपि दक्षिणभुजे १८६ कश्चित् पूरुषचन्द्रमाः ११६ क्वेयं लक्ष्मीरपारा २३२ कश्चिदम्भसि विकृणितेक्षणं ८२ क्षामक्षामतनुं विवर्णवदनां १५३ जगत्त्रयजयायास्या क्षीराब्धिडिण्डीर कश्चिद्गजः प्रतिभटं १८८ जगदुरधरं तस्याः ७२ क्षीराम्भोधिपयः कश्चिद्भटः शत्रुशरैः १६१ २१२ जग्राह पाणौ कुरुवंशदीपो ६६ काचिद् वराङ्गी कमितुः ७६ क्षुद्रक्षितीशेन कृतं २१४ जटालानां जलान्ते कान्त्या परीतं कुरुवंश- ११७ क्षेत्रश्री कुरुकुञ्जरस्य १२० जडीकृतश्रवःपुटे २०५ कान्त्या विजितपद्माऽस्ति १०१ [ख ] जङ्घायुगं खेचरकामसाम्राज्यमस्माभिः खगेशतनयाकराञ्चित जनहक्पक्षिबन्धाय कारं कारं बलोत्साहं २०० खरैः कृत्ताः १६० जयश्रिया साकममन्द- २१६ काष्ठाङ्गारायते कीशः २२४ खुराघातैः कश्चित् १८६ जानाति देवः सकलं काष्ठाङ्गारोऽपि खेचरेन्द्रमकुटीतटी जायापती तौ जगतां ७५ किं काममन्त्रबीजालिः १०५ __ख्यातौ श्रीभरताधिराजसदृशो२२१ जिगाय मन्त्रिणं वीरो किं धर्मदत्तेन [ग] जित्वा किरातबलभेप किं वक्तुकामाऽसि गजा जगजुः पटहाः ६२ जीवन्धरस्य करपद्मगतं २०८ किं वाचाविसरेण १४६ गद्यावलिः पद्यपरम्परा च ३ जीवन्धरस्य चरितं किन्नरी किमसुरी ७४ गन्धर्वदत्ता तत्पाणि ६६ जीवन्धरेण निर्मुक्ताः ५१ कियद्विदूरं पुरमित्यनेन ४२ गन्धर्वदत्ता तस्यास्ति जीवन्धरोऽपि कमनीयकीर्तिर्यस्य दिगङ्गना गभस्तिमाली गगनस्य जीवन्धरोऽपि बहुधा ८७ कुण्डलीकृतशरासनान्तरे गरुडवेग इति ६० जीवन्धरोऽयं तपसि २३४ कुण्डलेन हतः सोऽयं ६१ गर्भच्छलेन संक्रान्तं २२१ जीवन्मृतां तां जननी कुमारं भूपालाः गव्यूतिकाः काश्चिदतीत्य १०८ जेतुमस्मान् मृधारम्भे ६२ कुमारवरवल्लकी ६५ गुणभद्रोऽपि सम्प्राप्त- ११६ [ट] कुमारी मम तोषाय १६४ गुणाकरे रणाजिरे १५५ टङ्कारः किं मारबाणासनस्य १२५ १०६ عر و w ७३ w is १८१ w ع १८४ و ل १८३ १३७ ا " १५३
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy