SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २२६ जीवन्धरचम्पूकाव्ये अस्ति निखिलभुवनतलललामभूतं धातकीखण्डमण्डनायमानमतिविशालतया द्वितीयपृथिवीशङ्कासमागतेन पारावारेणेवातिगम्भीरेण परिघावलयेन परीतम् , विजयागिरिशिखरशङ्कावहैरभ्रङ्कपैरनवरततन्तन्यमानमहोत्सवदिक्षासमागतवैमानिकजनविमानैरिव सुधाधवलैः सौधैः परिष्कृतम, समुत्तुङ्गहर्म्यतलसंगतनितम्बिनीजनेतरङ्गितसंगीतमङ्गलरवाकृष्यमाणाधोमुखहरिणाङ्कहरिणम् , कामिनीजनमणिभूषणप्रभानिरस्ततमःसङ्घातव्युत्पत्तिशून्यपौरलोकतया विघटितचक्रवाकयुगलं व्यर्थीकृतप्रदीपम , भूमितिलकं नाम नगरम् । तत्राभवत्पवन वेग इति प्रतीतो राजा विराजितगुणो विलसत्प्रतापः । कीर्त्या पयोजलधिफेननिकाशकान्त्या व्यालिप्तविस्तृतसमस्तदिशावकाशः ॥ ३३ ॥ सती जयवती नाम रतिगर्वविमोचना। कान्ताभवन्नृपालस्य कर्णान्तायतलोचना ॥ ३४ ॥ यशोधर इतीरितो नरपतेः कुमारो भवान्बभूव जितमन्मथः स्ववपुषा घनश्रीपुषा । तवाष्ट सुदृशो बभुः कमलजेन निष्पादिता गिरिद्वयधुरा स्थिरा इव मनोहरा विद्युतः ॥ ३५ ॥ कदाचिद्भवान्यौवनपरिपुष्टाभिः कान्ताभिः करिणीभिरिव करीन्द्रः सहर्षमुपवनविहाराय Homwwwwwwwrrrrrrrrrrrrrr. अस्तीति-भूमितिलकमेतन्नाम नगरम्, अस्तीति सम्बन्धः। कथम्भूतं तदिति निगद्यते-निखिलभुवनतलस्य कृत्स्नभूलोकस्य ललामभूतमाभरणोपमानम्, धातकीपण्डस्य द्वितीयद्वीपस्य मण्डनायमानं भूषगाय अतिविशालतया विपुलतरत्वेन, द्वितीयपृथिवीशङ्कासमागतेन द्वितीयवसुधारेकाप्राप्लेन, पारावारेणेव सागरेणेव, अतिगम्भीरेण अत्यगाधेन, परिखावलयेन खेयमण्डलेन 'खेयं खातं तु परिखा' इत्यमरः, परीतं व्याप्तम्, विजयागिरिशिखरस्य रजताद्विशृङ्गस्य शङ्काव हैः संशयधारकैः, अभ्रषैर्घनाघनैः, अनवरतं निरन्तरं तन्तन्यमानानां विस्तार्यमाणानां महोत्सवानां महाक्षणानाम् दिदृक्षया द्रष्टुमिच्छया समागतानि संप्राप्तानि यानि वैमानिकजनविमानानि देवसमूहव्योमयानानि तैरिव, सुधाधवलश्चूर्णवलक्षः, सौधैः भवनैः परिष्कृतं शोभितम्, समुत्तुङ्गषु सून्नतेषु हयंतलेषु धनिकावासतलेषु, संगताः सम्मिलिता ये नितम्बिनीजनाः स्त्रीसमूहास्तैस्तरङ्गितं प्राप्ततरङ्गकं यत्संगीतमङ्गलं गायनकल्याणं तस्य रवेण शब्देन आकृष्यमाणोऽवनीयमानोऽधोमुखो हरिणाङ्कस्य चन्द्रस्य हरिणो मृगो यस्मिस्तत् , कामिनीजनस्य स्त्रीसमूहस्य मणिभूषणप्रभाभिः रत्नालंकारमरीचिभिर्निरस्तो दूरीकृतो यत्तमस्सङ्घातस्तिमिरसमूहस्तेन व्युत्पत्तिशून्या नियमहीना पौरलोका नागरिकनरा यस्मिस्तस्य भावस्तत्ता तया, अविघटितचक्रवाकयुगलं अविरहितकोकयुगम्, व्यर्थीकृता मोधीकृताः प्रदीपा यस्मिस्तत् , भूमितिलकम् एतन्नामधेयम्, एतन्नाम नगरं पुरम, अस्ति विद्यते । तत्राभवदिति-तत्र भूमितिलके नगरे, पवनवेग इति प्रतीतः प्रसिद्धः विराजिता गुणा यस्य सः, विलसन् प्रतापो यस्य सः, पयोधिजलफेननिकाशा सागरसलिलडिण्डीरसदृशी कान्तिर्दीप्तिर्यस्यास्तया कीर्त्या यशसा, व्यालिप्ता व्यादिग्धा विस्तृता वितताः समस्ता निखिला दिशावकाशाः काष्टान्तरालानि येन तथाभूतः, राजा शासकः, अभवत् आसीत् ॥३३॥ ___ सतीति-सती पतिव्रता, रतिगर्वविमोचना कामकामिनीमदलोचना, कर्णान्तायते लोचने यस्याः सा श्रवणान्तायतनयना, जयवती तदभिधाना, कान्ता वल्लभा, नृपालस्य पवनवेगाभिधानराजस्य, अभवदासीत् ॥३॥ यशोधर इति-भवान् त्वम्, नरपते राज्ञः घनश्रीपुषा निविडलक्ष्मीपोषकेन, स्ववपुषा स्वकीयदेहेन, जितो मन्मथः कामो येन सः, यशोधर इतीरितः प्रसिद्धः, कुमारः पुत्रः, बभूव अजायत, तव भवतः, अष्ट अष्टसंख्याकाः, कमलजेन ब्रह्मणा, निष्पादिता रचिता, गिरिद्वयधुरास्त नयुगलरूपपर्वतद्वयभारेण, स्थिरा विद्यमानाः, मनोहरा रमणीयाः, विद्युत इव तडित इव, सुदृशः सुलोचनाः, बभुः शुशुभिरे पृथिवीच्छन्दः ॥३५॥ कदाचिदिति-कदाचिज्जातुचित् , भवान् त्वम्, यौवनपरिपुष्टाभिः, कान्ताभिः कामिनीभिः, १. जनातरङ्गित ब०।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy