SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये नीनामन्यासाम्, मरकतमणिखचितवातायनदत्तवदनारविन्दानां सुन्दरीमणीनां विकसितैकशतपत्रशोभितां गगनतलविलसितां कमलिनी तुलयन्तीनाम्, करारविन्दगलितमरन्दबिन्दुशङ्कासंपादकैनखसुधाकरपरिगलत्तुषारशीकरसन्देहसन्दायकैः सकुसुमै जाञ्जलिभिरवकीर्यमाणः, पुरःसरविविधवाधरवविमिश्रितेन पुरोयायिनां मङ्गलपाठकानां 'जय जय' इति मधुरवचनरचनानुयातेन संक्षोभसमुत्पतत्पुष्पलीनपुष्पन्धयझंकारमेदुरेण प्रासादपुञ्जसञ्जातप्रतिध्वानेन दीर्घतरतामुपगतेन कोलाहलेन मुखरितदिगन्तरः, तां पुरी प्रदक्षिणीकृत्य द्वारदेशमवतीर्णः, प्रज्ज्वलदीपशोभितकनकपात्रं वहन्तीनां वारवनितानां निचयेन विरचितनीराजनमङ्गलः, संत्यधरात्मजो, विततवितानविलम्बिमुक्तादामविस्तारिते दन्दह्यमानधूपसुरभिले मणिमण्डपे प्रविश्य, कुलक्रमागतं सिंहासनमलञ्चकार। मोदाम्बुराशिय॑लसत्प्रजानां कुरुप्रवीरेन्दुमहोदयेन । पौराङ्गनानां नयनोत्पलेषु मरन्दधाराश्रुजलच्छलेन ।। १३३ ।। क्षुद्रक्षितीशेन कृतं प्रजानां संक्षोभमालक्ष्य दयालुरेपः । राजा समा द्वादश नैजकीर्तिगौरां धरित्रीमकरां चकार ॥ १३४ ॥ पादपदानि यासां तासाम्, कमलः पयोजैः परिपीतो गृहीतो बालातपः प्रातःकालिकलोहितधर्मो याभिस्तासामिव, अन्यासामितरासाम्, मरकतमणिखचितानि हरिन्मणिनिःस्यूतानि यानि वातायनानि गवाक्षा स्तेषु दत्तं बहिनिःसारितं वदनारविन्दं मुखकमलं याभिस्तासाम्, अतएव विकसितेन प्रोत्फुल्लेन एकेनाद्वितीयेन शतपत्रेण कमलेन शोभिता समलङ्कृता ताम्, गगनतलविलसितां नभस्तलविशोभिताम्, कमलिनी सरोजिनीम्, तुलयन्तीनामुपमिमानानाम्, सुन्दरीमणिनां युवतिरत्नानाम्, करारविन्देभ्यः पाणिपद्मभ्यो गलिताः पतिता या मरन्दबिन्दवो मकरन्दशीकरास्तेषां शङ्कासम्पादकैः संदेहजनकैः, नखसुधाकरेभ्यो नखरचन्द्रेभ्यः परिगलन्तः परिपतन्तो ये तुषारशीकरा हिमकणास्तेषां संदेहदायकैः संशयजनकैः, सकुसुमैः सपुष्पैः, लाजाञ्जलिभिर्भर्जितधान्याञ्जलिभिः अवकीर्यमाणोवक्षिप्यमाणः, पुरःसराणां पुरोगामिनां विविधवाद्यानां विविववादित्राणां रवेग शब्देन मिश्रितो मिलितस्तेन, पुरोयायिनामग्रयायिनाम्, मङ्गलपाठकानां मागधानाम्, 'जय जय' इति मधुरवचनरचनानुयातेन मिष्टवानरचनासहितेन, संक्षोभेण व्यग्रभावेन समुत्पतन्तः समुद्गच्छन्तः पुप्पलीनाः कुसुमस्थिता ये पुप्पन्धया भ्रमरास्तेषां झङ्कारेणाव्यक्तशब्दविशेपेण मेदुरो मिलितस्तेन, प्रासादपुजे राजभवनसमूहे सञ्जातः समुत्पन्नः प्रतिध्वानः प्रतिध्वनियस्य तेन, दीर्घतरतां विशालताम्, उपागतेन प्राप्तेन, कोलाहलेन कलकलशब्देन, मुखरितदिगन्तरो वाचालितकाष्टामध्यः, सन् , तां पुरी राजपुरीनगरीम्, प्रदक्षिणीकृत्य परिक्रम्य, द्वारदेशं प्रवेशमार्ग प्रान्तम्, अवतीर्णः समवरूढः, प्रज्वलद्दीपशोभितं प्रकाशमानदीपविभ्राजितं यत्कनकपात्रं सुवर्णभाजनम्, वहन्तीनां दधीनाम्, वारवनितानां वेश्यानाम्, निचयेन समूहेन, विरचितं विहितं नीराजनमङ्गलमारार्तिकमङ्गलं यस्य तथाभूतः, सत्यन्धरात्मजो जीवन्धरः, विततविताने विस्तृतचन्दोपके विलम्बीनि यानि मुक्तादामानि मौक्तिकमाल्यानि तैविस्तारिते वितते, दन्दह्यमानेन भूयोभूयोऽतिशयेन वा दह्यमानेन धूपेन सुगन्धिचूर्णेन सुरभिलं सुगन्धितं तस्मिन् , मणिमण्डपे रत्नास्थाने, प्रविश्य प्रवेशं कृत्वा, कुलक्रमागतं वंशपरस्परायातम्, सिंहासनं हरिविष्टरम्, अलञ्चकार शोभयामास । तदध्यारूढो बभूवेति भावः। मोदाम्बुराशिरिति-कुरुप्रवीरो जीवन्धर एवेन्दुश्चन्द्रस्तस्य महोदयो महोद्गमस्तेन, प्रजानां लोकानाम्, मोदाम्बुराशिः प्रमोदपारावारः, व्यलसच्छुशुभे, अश्रजलच्छलेन बाप्पसलिलव्याजेन, पौराङ्गनानां नागरिकनारीणाम्, नयनोत्पलेषु नेत्रकुवलयेषु, मरन्दधारा मकरन्दश्रेणिः, व्यलसत् प्रकटीबभूव ॥१३३॥ क्षुद्रक्षितीशनेति-दयालुः कारुणिकः 'स्याद्दयालुः कारुणिकः' इत्यमरः, एषः जीवन्धरः, क्षुद्रक्षितीशन काष्टाङ्गारेण, कृतं विहितम्, प्रजानां लोकानाम्, संक्षोभं व्याकुलत्वम् , आलच्य दृष्ट्वा, नैजकार्तिगौरां स्वकीययशोधवलाम्, धरित्री पृथिवीम्, द्वादशसमाः द्वादश वर्षाणि 'हायनोऽस्त्रो शरत्समा' इत्यमरः,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy