SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये मात्मवधाय कृत्योत्थापनमाचरन्तम् । किं करिष्यति वा किंकुर्वाणराजसन्दोहेन गोविन्दमहीपालेन कृतसाहाय्यकोऽयं समीरपुरस्कृत इव समीरसखः । __ इति चिन्तां कुर्वाणः खर्वेतरगर्वविजृम्भितक्रोधेन तुमुलसमीकेन कन्यामाहर्तुमना मनागितरवलमेदुरेण क्षुद्रक्षितीशनिकरण साकं संमन्त्रयितुं स दुर्मेधसामग्रणीनिजनिवेशमाविवेश । पराशयविदा ततः कुरुवरेण राज्ञा सहा स्थितेन नयकोविदाः सपदि सोपदाः केचन । पितुर्विपयसंगतान्नरपतीन्प्रति प्रेपिता स्तथा परिचितान्नृपान्विशद पत्रिकाभिः सह ॥ २५ ॥ सत्यन्धरक्षितिपतेविजयामहिष्यां सजात एष खलु जीवकनामधेयः । दैवात्तदा विरहितः कुटिलापितृभ्यां वैश्याधिपस्य समवर्धिषि मन्दिरेऽहम् ।। २६ ॥ अयं किल दुराचारः काष्ठाङ्गारः काष्ठाङ्गारादिविक्रयेण प्राणसन्धारणं कुर्वाणः क्रमेण युष्मदुवीपतिना मन्त्रिपदवीमारोपितस्तमेव निहतवानिति विदितमेव हि भवताम् । अतो मम यथा सोऽयमुच्छेद्यो भवतामपि । शत्रुत्वाद्राजघत्वाञ्च कृतन्नत्वाद्दुराशयः ॥ २७ ॥ शाय, कृत्योत्थापन कार्योपस्थापनम्, आचरन्तं कुर्वन्तम्, माम्, धिक् । वाथवा किकुर्वाणः किङ्करायमाणो राजसन्दही नृपतिसमूहो यस्य तथाभूतेन, गोविन्दमहीपालेन गोविन्दभभुजा, कृतं साहाय्यकं यस्य विहितसाहाय्यः, अयं जीवन्धरः, समीरपुरस्कृतो वायूद्दीपितः समीरसख इव पावक इव, किं करिष्यति किं विधास्यति । इति चिन्तामिति-इति पूर्वोक्ताम्, चिन्तां निध्यानम्, कुर्वाणो विदधानः, कन्यां लक्ष्मणाम्, आहनुमना आहरणोद्युक्तः दुर्मेधसां दुर्बुद्धीनाम्, अग्रणीरग्रेसरः, स काष्टाङ्गारः, खर्वेतरश्चासौ गर्वश्चेति खर्वेतरगर्यो दीर्घाहङ्कारस्तेन विजम्भितो वर्धितः क्रोधो रोपो यस्य तेन, तुमुलं भयङ्करं समीकं युद्धं यस्य तेन, मनागितरबलन दीर्घसैन्येन मेदुरो मिलितस्तेन, क्षुद्रक्षितीशानां तुच्छप्रकृतिकपार्थिवानां निकरण समूहेन, साकं सार्धम्, समन्वयितु गुप्तमन्त्रणां कर्तुम्, निजनिवेशं स्वनिकेतनम्, आविवेश प्राविशत् ।। पराशयविदेति-ततस्तदनन्तरम्, पराशयविदा पराभिप्रायज्ञेन, राज्ञा गोविन्दभूपालेन, सह सार्धम्, आस्थितेन विद्यमानेन, कुरुवरेण जीवन्धरेण, सपदि शीघ्रम्, नयकोविदा नीतिनिपुणाः, सोपदाः सोपायनाः, केचन केऽपि पुरुषाः, पितुः सत्यन्धरस्य, विषयसंगतान् देशस्थितान् , नरपतीन् नृपान् , तथा किञ्च, परिचितानभिज्ञातान् , नृपान् भूपान् , प्रति, विशदपत्रिकाभिः स्पष्टोदन्तदलैः, सह साकम्, प्रेषिताः प्रहिताः । पृथ्वीछन्दः॥२५॥ ___ सत्यन्धरक्षितिपतेरिति-खलु निश्चयेन, जीवकनामधेयो जीवन्धरनाम्ना विश्रुतः, एषोऽहम्, सत्यन्धरक्षितिपतेः सत्यन्धरमहीभृतः, विजयामहिप्यां विजयाराज्याम्, सञ्जातः समुत्पन्नः, तदा जन्मवेलायाम्, कुटिलाद् वक्रात्प्रतिकूलादिति यावत् , दैवाद् भाग्यात् , पितृभ्यां मातापितृभ्याम्, विरहितो वियुक्तः, सन् , वैश्याधिपस्य गन्धोत्कटस्य, मन्दिरे भवने, समवधिषि संवृद्धोऽभूवम् । वसन्ततिलकावृत्तम् ॥ २६॥ अयं किलेति-अयं किल एप किल, दुराचारो दुर्वृत्तः, काष्टाङ्गार एतन्नामकृतघ्नः, काष्ठाङ्गारादीनामिङ्गालादीनां विक्रयेण, प्राणसन्धारणं जीविकाम्, कुर्वाणो विदधानः, क्रमेण क्रमशः, युष्मदुर्वीपतिना भव द्भपालेन सत्यन्वरमहाराजेनेति यावत् , मन्त्रिपदवीं सचिवास्पदम्, आरोपितोऽधिष्टापितः, सन् , तमेव भूपालमेव, निहतवान् मारयामास, इति हि भवतां युष्माकम्, विदितमेव ज्ञातमेव । अतो ममेति-अतोऽस्मात्कारणात् , सोऽयं कृतघ्नशिरोमणिः, यथा येन प्रकारेण, मम तत्पुत्रस्य,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy