SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सप्तमो लम्भः स तस्य विनयोज्ज्वलां वचनबन्धशैली श्रुतौ मनस्यनुमतिं धरापतिनिरीक्षणाय क्षणान् । रथे च चरणाम्बुजं नृपसुतैः पुरः स्थापिते । चकार युगपदयाजलनिधिः कुरूणां पतिः ॥४६॥ तहनु प्रत्येकमधिष्टितस्यन्दनै पनन्दनैः परिवृतशताङ्गः कुरुकुलशशाङ्कः पुरद्वारं प्रविश्य प्रासादवातायनदत्तनयनविलासिनीजनैः सस्पृहमालोक्यमानः क्रमेण नरपतिभवनद्वारि रथादवतीर्य तैः पुरस्कृतो दौवारिकजनदीयमानमार्गः क्षितिपतिसंसदमाससाद । भूपोऽपि नन्दनगिरा वपुपा च तस्य माहात्म्यसंपदमवेत्य चकार वीरम् । तं रत्नपीठशिखरे तदुपान्तभूमौ पुत्रांस्तदाननविधौ निजक्चकोरम् ॥५०॥ अनामयोक्तेरनुजाथ वाणी नृपाननाम्जाद्रुतमाविरास । फुल्नात्सरोजान्मकरन्दझर्याः पश्चात्मभूतेव सुगन्धिलक्ष्मीः ॥५१॥ कत्यास्त्वदीयविरहकातरीकृतमानसाः । कत्यानां नयनानन्दः सम्भविष्यति दर्शनात् ॥५२।। वाञ्छावल्लीमाशालताम् , तारदृशी विशाललोचनाः, सभाः समितीश्चापि, सम्प्रति साम्प्रतम् सफीकुरु सफलय, स्वकीयदर्शनेनेति यावत् ॥४८॥ स तस्येति-दयाजलनिधिः करुणाकृपारः, स पूर्वोक्तः, कुरूणां पतिर्जीवन्धरः, तस्य महीपालसुतस्य विनयेन प्रतयोज्ज्वला मनोहरा ताम् वचनबन्धशैली वाणीसन्दर्भम् । श्रुतौ कर्णे, क्षणादचिरम् , धरापतिनिरीक्षणाय राजावलोकनाय, अनुमति सम्मतिम् , मनसि चतसि, चरणाम्बुजं पादारविन्दम् , नृपसुतै राजकुमारैः, पुरोऽग्रे, स्थापिते निवेशिते, रथे च स्यन्दने च, युगपदककालावच्छेदन, चकार विदधौ । पृथिवीच्छन्दः। तदन्विति तदनु तदनन्तरम् प्रत्येकम् एकैकशः, अधिष्ठितान्यध्यारूढानि स्यन्दनानि रथा येस्तैः, नृपनन्दनै राजपुत्रः, परिवृतं परिवेष्टितं शताङ्गं स्यन्दनं यस्य सः, कुरुकुलस्य कुरुवंशस्य शशाङ्कश्चन्द्रः, जीवन्धर इति यावत्, पुरद्वारं गोपुरम् , प्रविश्य प्रवेशं कृत्वा, प्रासादानां हाणां वातायनेषु गवाक्षेषु दत्तानि समर्पितानि नयनानि लोचनानि यस्तैः, विलासिनीजनैनितावृन्दः सस्पृहं सोत्कण्ठं यथा स्यात्तथा, आलोक्यमानो दृश्यमानः, सन्, क्रमेण क्रमशः, नरपतिभवनस्य राजमन्दिरस्य द्वार प्रवेशमार्गे, रथाच्छतागात, अवतोर्यावरुह्य, तै राजसुतैः, पुरस्कृतोऽग्रेकृतः, दीवारिकजनैः प्रतीहारजनीयमानोऽर्यमाणो मार्गः पन्था यस्य तथा भूतः सन् , क्षितिपतिसंसदं राजसभाम् , आससाद प्राप। भूपोऽपीति-भूपोऽपि दृढमित्रनरेन्द्रोऽपि, नन्दनगिरा पुत्रवाण्या, तस्य जीवन्वरस्य, वपुपा देहेन च, तस्य, माहात्म्यमेव सम्पद् तां प्रभुत्वसम्पत्तिम् , अवेत्य ज्ञात्वा, वारं सुभटम् , तं कुमारम् , रत्नपीठशिखरे मणिमयासनाग्रभागे, पुत्रान् सुतान् , तदुपान्तभूमौ तइभ्यर्णमह्याम् , निजदृक्चकोरं स्वकीयलोचनजीयंजीवम् , तदानन विधौ जीवन्धरवदनचन्द्रमसि, चकार विदधे । वसन्ततिलकावृत्तम् ॥५०॥ अनामयोक्तरिति-अथावस्थानानन्तरम्, फुल्लात् विकसितात् , सरोजात् कमलात् , मकरन्दमर्याः कौसुमसन्ततः, पश्चादनन्तरम्, प्रभूता समुत्पन्ना, सुगन्धलक्ष्मीरिव सुरभिश्रीरिव, नृपाननाम्जाद राजचड़नवारिजात् , अनामयोक्तेः अनामयमारोग्यमस्तीन्युक्तिरनामयोक्तिस्तस्याः कुशलप्रश्नस्य, अनुजा पश्चाजाता, घाणी भारती, द्रुतं सत्त्वरम्, आविरास प्रकटीबभूव । "ब्राह्मणं कुशलं पृच्छेच्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्ये शूदमोराग्यमेव च" इति मनुः ॥५१॥ क्वत्या इति-- भवाः कन्याः कुत्रन्या जनाः, बद्रीयन घिरहेग कातरी कृतं भीरकृतं मानसं चित्तं
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy