SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२० जीवन्धरचम्पूकाव्ये क्षेमश्रीः कुरुकुञ्जरस्य सविधे पाथोजधिकारिणी पद्भयामूरुयुगेन सारकदलीकाण्डश्रियं बिभ्रती । पाणिभ्यां नवपल्लवप्रतिमतां संसूचयन्ती स्वयं वक्षोजद्वितयेन कोकयुगल'न्यक्कारधीरा बभौ ॥४६॥ इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पूकाव्ये क्षेमश्रीलम्भो नाम पष्ठो लम्भः । परिष्कृता भूमिः' इत्यमरः, रतिश्च पञ्चशरश्चेति रतिपञ्चशरौ ताविव रतिपञ्चशराविव रतिप्रद्युम्नाविव, 'इवेन नित्यसमासी विभक्त्यलोपश्च' इति समासः, चकासामासतुः शुशुभाते । उपमा ॥४८॥ क्षेमश्रीरिति-पद्भ्यां चरणाभ्याम्, पायोजधिक्कारिणी कमलविनिन्दिनी, ऊरुयुगेन सक्थियुग्मेन, सारकदलीकाण्डश्रियं श्रेष्ठतमरम्भाप्रकाण्डलचमीम्, बिभ्रती दधती पाणिम्यां हस्ताभ्याम्, स्वयं स्वतः, नवपल्लवप्रतिमतां प्रत्यग्रकिसलयतुलनाम् , संसूचयन्ती प्रकटयन्ती, वक्षोज द्वितयेन कुचयुगलेन, कोकयुगल्याश्चक्रवाकद्वन्द्वस्य धिक्कारे पराभवे धीरा निपुणा, क्षेमश्रीः सुभद्रश्रेष्टिसुता, कुरुकुञ्जरस्य जीवन्धरस्य, सविधे समीपे । बभौ शुशुभे । उपमा । शार्दूलविक्रीडितच्छन्दः ॥४६॥ इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे जीवन्धरचम्पूकाव्ये क्षेमश्रीलम्भो नाम पष्ठो लम्भः ।। M VIII 1/Inth
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy