SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.५३ वनषण्डादिकवर्णनम् पदोपविपमुक्तम्, पइमिदोष दिपमुक्त रहितमिति पदोषविषमुक्तम्, ते च षड् दोपा अमी-- 'भीयं दुयमुष्पित्थमुत्तालं च कमसो मुणेयध्वं । कागस्सर मणुनासं छटोसा होति गेयस्स' ॥ छाया-'भीतं द्रुतमुप्पिच्छत्थ सुत्तालं च क्रमशो ज्ञातव्यम् । कास्वरमनुनासं षड्दोपा भवन्ति गेयस्य ।। तत्र-भीतम्-उत्त्रस्तम् यदुत्मस्तेन मनसा गीयते तद्भोतपुरुषनिबन्धनधर्मानुवृत्तत्वाद् भीतमुच्यते ?, द्रुतं यत् त्वरित गीयते२, उप्पिच्छं नाम आकुलम् तदुक्तम्-'प्राहित्यं उपिच्छं च आउलं रोसमरियं च' अयमर्थः-आहित्था. छिं च प्रत्येकमाकुलं रोषभृतं बोच्यते इति, आकुलताच श्वासेन द्रष्टव्या, उक्तंच 'उपिच्छ शाप्तयुक्त' मिति३, तथा-उत् मावल्येन अतितालमस्थानतालं वा उत्तालम् ४, अश्लक्ष्णस्वरेण काफस्वरम् ५. सानुनासिकमनुनासम्-नासिकाविनिगावरानुगत मित्यर्थ .६, एते पदोपा गेयस्येति । तथा-'एगारसगुणालंकार' नैषाद इन सात स्वरों वाले गेयको जैसे 'ग' गद्यम् जो स्वर संचार से गाया जाय ये सात स्थर पुरुष एवं स्त्री के नाभिदेश से निकलते है जैसे कहा है 'सत्तबरो नाभिओ' अरससुसंपउत्तं' शृङ्गारादि आठरसोंवाले गेषको 'छहोलथिप्पमुश्क' छह दोषों से की जो छह दोष इस प्रकार है 'भीयं दुधमुविधमुसालं च कमलो मुणेयध्वं । कागस्तर मणुणासं छद्दोसा होति गेयस्स ॥ - इस्व अनुसार-भीन दूत उपिच्छ उत्ताल ४ काकस्वर. "और अनुनास इन छह दोषों से रहित गेय को 'एगारसगुणालंकार' एकादश गुणों से अलकृत गेय को 'अट्ठगुणोववेयं आठगुणों से युक्त गेय को गेय के आठ गुण ये हैपण गेयने रम जज', गद्यम' जय २ स्वरसय २थी गावामां आवे में सात १२ पु३१ भने स्त्रीना नामिशिथी नाणे छे. रेभ हुं 3 'सत्तसरा नाभि मो अदरसा संप उत्त' ॥२ विग३ मा सावाणी गेयने 'दोस विप्प मुक्क' छ हापोया २ .५ मा प्रभार थे. 'भीय दुयमुष्पित्थमुत्ताल' च कमसो मुणेयव्व । कागस्सरमणुणास छदसा होति गेयस्स' ॥ જીત, કુત, ઉપિચ્છ ઉત્તાલ, કાકશ્વર અને અનુનાસ આ છ દોષ વિનાના न ‘एगारस गुणाल'कार' २१०॥२ गुणेथी मसत गेयने 'अद्वगुणोववेय" “6 ગુણોથી યુકત ગેયને, તે આઠ ગુણે આ પ્રમાણે છે. भा
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy