SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टका प्र.३ उ. ३ सू.५३ वनपण्डादिकवर्णन ८९९ संमुखागतानाम् पृष्ठदाने हर्पविघातोत्यत्तेः 'समुवधिद्वाणं संनिविद्वाणं' समुपवि[ष्टानां सन्निविष्टानाम्, सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टा स्तेषां समुपविष्टानाम्, सम्यक् स्वशरीरानाबाधया न तु विषमस्थानेन निविष्टा स्तेषां सन्निविष्टानाम् 'पमुदिय एक्कीलियाणं' ममुदित मक्रीडिताना, ममुदिता:प्रमोदप्रकर्ष गताः क्रीडिताः - क्रीडितुमारब्धवन्तः । 'गीयति गंधन्वहरिसियमणाणं' गीवरतिगन्धर्वदर्पितमनसाम, गीते रतिर्येषां ते गीतरतयः गन्धर्व नाटयादि, तत्र हर्षितमनसस्तेषाम्, 'गेयं पगीयाणं' गेयं गीतानाम्, इत्यग्रेण सम्बन्धः तच्च गेयं गयादिभेदादष्टविधम्, तदेव प्रदर्शयति- 'गज्जे' इत्यादि । 'गज्जं ' गद्यम्, यत्स्वरसंचारेण गीयते तद्गयम् १, 'पज्जं' पचम् यत्र तु वृत्तादि गीयते तत्पयम् २, 'कत्थं' कथ्यं कथिकादि गीयते तत्कथ्यम् ३, 'पथबद्धं' पदबद्धम् यदेकाक्षरादि यथा 'ते' ते इत्यादि ४, 'पायवर्द्ध' पादवद्धम्, यद् वृत्तादि चतुर्भागमात्रे पदे व ५ 'लक्खित्तयं' उत्क्षिप्तकम् प्रथमतः समारभ्यतथा जिस बैठने में अपने शरीर को भी अपने ही शरीर के किसी भी अवयवद्वारा बाधा न पहुंच रही हो ऐसे समसंस्थान से बैठे हो । 'मु इक्कीलियाणं' हर्ष जिनके शरीर पर खेल रहा हो और जो आनन्द के साथ क्रीडा करने में नग्न हो रहे हो' 'गीधरतिगंधव्वहरिसियमगाणं' गीत में जिनकी रति हो गन्धर्व नाट्यादि करने में जिनका मनहर्षित हो रहा हो 'गेयं पणीयाणं, इस आगे कहे जाने वाले वाक्यों से यहां संवन्ध है गेव को गोते हुओं का वह गेय गयादिके भेद से आठ प्रकारक होता है जैसे 'गज्ज'- गद्यम्-जो स्वर संचार से 'पज्ज' पद्यवृत्तरूप 'कस्थं - कथारमक - 'पचष- षट्षाद्धं - एकाक्षरादिरूप - पपविद्ध' पादविद्ध, वृत्तादिके चतुर्भाग मात्र पद में बद्ध हुआ 'उक्खि श्रे मीलनी अथामाशुथी अनय भाषा यांयती न होय 'संनिविट्ठाण' અને જે બેઠકમાં પેાતાના શરીરને પણ પેાતાનાજ શરીરના કાઈ પણ અવયવ द्वारा डुरउत पडती न होय येता सम संस्थानथी मेसेस होय 'पमुइयपक्की लियाणं' नेता शरीर पर हर्षनाथी रह्यो हाय भने मेनं पूर्व नाथ ४२. वा तहसीन अनेसा होय 'गीयर तिगंधहरिसियमणाणं' गीतमां लेनी प्रीति होय, नाटय विगेरे अवाम नेनु मन हर्षित था रघु' डाय 'गेय ं पगीयाणं’ આ આગળ કહેવામાં આવનારા વાકચાના અહિયાં સધ છે. ગેયને ગાનારા એના જેમકે તે ગેય ગદ્ય વિગેરેના ભેદથી આઠ પ્રકારના હોય છે. જેમકે 'गज्ज' ! गद्य" गद्य ने स्वर सभारथी 'पज्ज" पद्य वृत्त३५ 'कत्थ' स्थात्भ 'पयबद्ध' यह यद्ध अक्षर विगेरे ३ये 'पर्याविद्ध' पाहविद्ध वृत्त विगेरेना
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy