SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.३ ६.८ सप्तंपृ. घनोदध्यादीनां तिर्यग्ग्राहलयम् દૂર सप्तम्यास्तनुवातवलयः । इयं खलु भदन्त । रत्नप्रभा पृथिवी कियती आयामविष्कम्भेण प्रज्ञप्ता ? गौतम | असंख्येयानि योजन सहस्राणि आयाम विष्कम्भेण असंख्येयानि योजन सहस्राणि परिक्षेपेण मज्ञप्ता । एवं यात्रदधः सप्तमी । इयं खलु भदन्त ! रत्नप्रभा पृथिवी अन्ते च मध्ये च सर्वत्र समा बाहल्येन प्रज्ञप्ता ? इन्त गौतम ! इयं खलु रत्नप्रभा पृथिवी अन्ते च मध्ये च सर्वत्र समा बाहल्येन प्रज्ञप्ता । एवं यावदधः सप्तमी ॥८॥ टीका- 'इमी से णं भंते । एतस्याः खलु भदन्त ! 'स्यणप्यभाए पुढवीए' रत्नप्रभायः पृथिव्याः 'घणोदहिवलए' घनोदधिवलयः रत्नप्रभा पृथिव्याः दिक्षु विदिक्षु च चरमान्ते घणोदधिवलय इत्यर्थः 'केवइए' वाहल्लेणं पन्नत्ते' कियान् कियत्परिमितः बाहल्येन मज्ञ-कथित इति प्रश्नः भगवानाह - 'गोयमा ' इत्यादि, 'गोमा' हे गौतम! 'छ जोयणाणि बाहल्लेणं पन्नत्ते' षड्योजनानि षड्योजन परमितः बाहल्येन घनोदधिवलयः प्रज्ञप्तः - कथित इति । सकरप्पभाए पुढate' शर्करामभायाः पृथिव्याः घणोदधिवलए' घनोदधिवलय: 'केवइए 'इमी से णं भंते! रयणपभाए पुढचीए' - इत्यादि । टीकार्थ - गौतम ने प्रभु से ऐसा पूछा है-'इमीले णं भंते! रयणप्पभाए पुढवीए' हे भदन्त ! इस रत्नप्रभा पृथिवी का 'घनोदहिवलए' घनोदधि वलव - रत्नप्रभा पृथिवी की समस्त दिशाओं और विदिशाओं के चरमान्त में जो घनोदधि वलय है - वह 'केवहए बाहल्लेण पश्नत्ते' तिर्यग बाहुल्य की अपेक्षा कितना मोटा कहा गया है ? उत्तर में प्रभु कहते हैं - 'गोमा ! छ जोयणाणि बाहल्लेणं पण्णत्ते' हे गौतम! वह तिर्यग्वाहत्य की अपेक्षा छह योजन का मोटा कहा गया है'सक्करपभाए पुढबीए घनोदधि वलए केवहए बाहरणं पत्ते' हे भदन्त ! शर्करा पृथिवी का घनोदधि वलय तिर्यग्वाहत्य की अपेक्षा 'इमी से ण' भंते! रयणप्पभाष पुढवीए' त्याहि टीडार्थ गौतमस्वाभीमे प्रभुने मे पूछयु छे 'इमीसे णं भवे ! रयणप्पभाए पुढवीए' हे लगवन् भा रत्नप्रभा पृथ्वीनो 'घणोदहिवलए ' ઘનેઽધિવલય રત્નપ્રભા પૃથ્વીની સઘળી દિશાઓ અને વિદિશાઓના ચાન્તમાં ? धनदधिवसय छे, ते 'केवइर बाहल्ले णं' पन्नत्ते' तिर्यग्यायनी अपेक्षाओ टो मोटो आहेस छे ? 'गोयमा ! छ जोयणाणि बाहल्लेण पन्नत्ते' डे गौतम ! ते तिर्यग्मादयती अपेक्षाधी येोजननी भोटाई वाणो उडेल छे. 'सक्कर प्रभा पुढवी घणोदधिवलए केवइए बाहल्लेण पन्नत्ते' हे भगवन् शराअभा
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy