SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ प्रौद्योतिका का प्र.३ उ.३ सू.५३ वनषण्डादिकवर्णनम् ६५१ सेउकेउबहुला' शुभ सेतु केतुबहुलाः शुना-अधानाः लेतगो मार्गाः आलवालपाल्योवा केतवो भना, बहुला अनेकरूपा येषां ते तथा, एतानि यात्पद. संगृहीतानि पदानि व्याख्यातानि । अथ सुभगतपदानि व्याख्यायन्ते-'अणेग सगडरहजाणजुग्गसिवियसंदमाणिय पडिनोयणा' अनेकशकटरथमायुग्यशिविकस्पन्दमानिकाप्रतिमोचनाः, तत्र शकटाः प्रसिद्धाः रथा द्विविधाः क्रीडारथाः संग्रामस्थाश्च, यानानि सामान्यतः शेषाणि वाहनानि युग्यानि गोल्लदेशप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोषितानि जम्मानानि, शिक्षिका कूटाकारणाच्छादिता जम्पानविशेषाः स्यन्दमानिका:-पुरुषपमाणा जम्पानविशेषाः, अनेकेषां शकटरथादीनां प्रतिमोचनं तेषामधः छायावाहुल्याद् विस्तीर्णताच विश्रान्त्यर्थं शकटादीनां स्थापनं भवति येपु ते तथा, अतः 'सुरुमा' सुरम्या:-विशेषतोऽतिरमणीयाः, तथा-'पानादीया' सादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः इति पदचतुष्टयं व्याख्यातपूर्वम् । क्यारियां है वे शुभ है तथा उनसे उपर जो ध्वजाएं लगी है वे भी अनेकरूप वाली है यहां तक यावत्पद ले संगृहीत पदों का अर्थ हुआ अव सूत्र गत पदों की व्याख्या की जाती है 'अणेग लगड रहजाण जुग्ग० यहां रथ दो प्रकार के होते हैं, एक क्रीडारथ और दूसरे संग्राम रथ अनेक शकट गाडे अनेक रथ यान-वाहन-युग्य-तोल्लदेश प्रसिद्ध दिहस्त प्रमाण वेदिकोपशोस्ति जम्पानशिविका और रूपन्दमानिका -ये सब वाहन छाया अधिक होने का कारण इनके तल भाग में ठहरते रहते है ऐसा विस्तीर्ण तलमाग इला है इस कारण से ये 'सुरम्मा' अत्यन्तरमणीय है तथा प्रासादीयदर्शनीय अभिरूप और २४ लय मेटमा सघातनु नाम. या छ. 'सुहसेठ केउबहुला' તેના જે આલવાલ કયારાઓ છે તે સુંદર છે તથા તેના પર જે ધજાઓ લાગેલી છે તે પણ અનેક પ્રકારના રૂપવાળી છે. આટલા સુધી યાત્પદથી સંગ્રહાયેલ પદેની વ્યાખ્યા કરવામાં આવેલ છે. वे सूत्रमा मावस पहानी व्याच्या ४२वामा माछ. 'अणेगसगइरहजाण जुग्ग०' महीयां २थ मे. १४.२ना उवामां माव्या छे. मे रथ અને બીજો સંગ્રામરથ. અનેક શકટ ગાડા અનેક રથ-યાન વાહન યુગ્ય તેલ દેશ પ્રસિદ્ધ બે હાથ પ્રમાણની વેદિકાથી શોભાયમાન જંપાન શિબિકા અને સ્થાનિકા આ બધા વાહને એ વૃક્ષોની છાયા સુંદર હોવાથી તેની તળે આરામ કરવા ઉભા રાખવામાં આવે છે, એ વિસ્તાર વાળ તળભાગ આ वृक्षाना छे. सरपथी ये 'सुरम्मा' सत्यत मीय छे. तथा प्रासाहीय
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy