SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ ८४६ जीवामिगमत्र मायो निर्धय निळू यान्यनापसार्यन्ते इत्यर्थः। 'नवहरियमिसंतपत्तंधयार गंभीरदरिणिज्जा' नवहरितमासमानपत्राधिकारगम्भीरदर्शनीयाः, नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्व त्वचादीप्यमानन पत्रमारण-दरसंचयेन यो जातोऽन्धकारस्तेन गम्भीरा:-अब्धमध्यमागाः सन्तो दर्शनीया ये ते तथा, तथा-'उवविजिग्गयणवतरुणपत्तपल्लवकोमलजलचलंत किसलय मुकुमालसोरियवरंकुरगसिहरा' उपविनिर्गतः-निरन्तरविनिर्गतर्नवतरुणपल्लवः तया कोमलमनोरुज्ज्वल, शुद्धश्चलद्भिः ईपत्करमानः किजळयैरवस्थाविशेषोपेतेः पल्लवदिशेपैः, तथा मुकुमारैः प्रवलिः पल्लवाकुरैः घोमितानि बराइकुराणि वरा रोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलरिकशलय सुकुमारप्रचालशोभितवराङ्कुरायशिखराः। यत्राइकुरमवाळयोः कालकृतावस्थाविशेपा द्विशेपो वोध्यः । 'जिच्चं कुमृमिया णिच्चं मडलिया णिच्चं लवइया णिच्च यवहया णिचं गुलिमया णिचं गोच्छिया णिच्च जमलिया णिचं दिये जाते है, 'नवहरिभिसंतपत्तंधयारगंभीरदरिसणिज्जा' ये वृक्ष अलब्ध भागमाले होते हुए भी दर्शनीय है अल०५ मध्यभागवाले ये इसलिये है कि नवीन हरे २ पन लमृद से जो कि दीप्यमान एवं स्निग्धछालबाला है इन पर लदा घोर अन्धकार जमा छाया रहता है इन घृक्षों के बराङ्कुरोपेत अशिखर निरन्तर विनिर्गन नवतरुण पल्लवों से तथा कोमल मनोज्ञ उज्ज्वल कम्पमान धीरे धीरे हिलते हुए किसलयों से एवं मुकुमार प्रशलों से पल्लवाङ्कुरों से शोभित बने रहते हैं अङ्का और प्रयाल में कालकुन अवस्था विशेष से भेद हो जाता है। 'जिच्च कुस्सुमिया, निच्च प्रालिया, निच्चं लवदया, निच्चं वक्ष्या, निच्चं गुस्बिया निच्चं गोच्छिया, निच्चं जलिया, निच्च जुलिया, सवाय छे. 'नवह रय भिस तपत्तंधयार गंभीरदरिस णज्जा' मा वृक्षो मसाध ભાગવાળા હોવા છતાં પણ દર્શનીય હોય છે, અલબ્ધ મધ્ય ભાગવાળા એ કારણથી છે કે નવા નવા લીલા લીલા પાનાઓના સમૂહથી કે જે દેદીપ્યમાન અને ગાઢ છાયાવાળા છે. તેના પર કાયમ અંધારા જેવી છાયા રહે છે. એ વૃના વરાંકુવાળા અગ્ર શિખરો નિરંતર નીકળેલા નવતરણ ૫૯લ થી તથા કમળ મનેણ ઉજજવલ કપાયમાન ધીરે ધીરે હલતા સિલથી અને કેમળ પ્રવાળેથી પલવાંકુરેથી શોભાયમાન બનેલા રહે છે. અંકુર અને प्रवासमा सत भवत्या विषयी से थई लय छे. "णिच्च कुसमिया, णिच्च मउलिया, णिच्च लवइया, णिच्च थवइया, णिच्च गुम्मिया, णिच्च योच्छिया, णिच्च जमलिया, णिच्च जुयलिया, णिच्चविणमिया, णिच्च पण -
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy