SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका का म.३ उ. ३ . ५३ वनपण्डादिकवर्णनम् ૮ફેબ , चोयकपुटानां वा, तगरपुटानां वा एलापुटानां वा चन्दनपुटानां वा कुंकुमपुटानी वा, उशीरपुटान वा चम्पकपुटानां वा वरुवपुटाना दमनपुटानां वा जाती पुटानां वा, यूथिकापुटानां वा, मल्लिकापुटानां वा नवमल्लिकापुटानां वा, केतकीपुटानां वा, कर्पूरपुटानां वा, अनुवाते उद्भिद्यमानानां वा, निर्भिद्यमानानां वा, कुटयमानानां वा, रुविज्जमानानां वा उत्कीर्यमाणानां वा, विकीर्यमाणानां वा, परिभुज्यमानानां दा, भाण्डाद् भाण्डं संह्रियमाणानाम् उदारा मनोज्ञा घ्राणमनो निर्वृत्तिकराः सर्वतः समन्तात् गन्धा अभिनिवन्ति, भदेदेखावद्रूपः स्यात् ? नायमर्थः समर्थः, देषां खलु तृणानां मणीनां चेतः इष्टतरक एव यावद् मन आमतरक एव गन्धः भाः । वेषां स भदन्त । तृणानां मणीनां च कीदृशः स्पर्शः प्रज्ञतः ? उद्यधानापक - आजिनकमिति वा, रुतमिति वा, बूर इति वा, नवनीतमिति वा, सगर्भतुलीति वा, शिरीषकुसुमनिचितमिति वा, बालमुकुद पत्रराशिरिति वा भवेदेतावद्रयः स्यात् ? नायमर्थः समर्थ, तेषां तृणानां मणीनां datष्टतरक एव यावत् स्पर्शः प्रज्ञतः । तेषां खल भदन्त । तृणानां पूर्वापरदक्षि णोत्तरागतैवतैर्मन्दं मन्द मे जिवानां व्येजितानां कम्पितानां क्षोभितानां चालितानां स्पन्दितानां घट्टितानामुदीरितानां कीदृशः शब्दः प्रज्ञप्तः वद्यथानाषकः शिविकाया वा स्यन्दमानिकाया या, रथवरस्य वा. लच्छनस्य सघण्टाकस्य सतोरणवरस्य सनन्दिघोषस्य सकिंकिणी हेमजालपर्यन्तपरिक्षिप्तस्य हैमवतक्षेत्र चित्रविचित्र तैनिशकतक नियुक्तद्दारुकस्य सुपिनद्धारकमण्डलघुकस्य काळाय ससुकृतनेमियन्त्रकर्मण आकीर्णवर-तुरनसुसंप्रयुक्तस्य कुशलन र छेकसारथि संपरिगृहीतस्य शरशतद्वात्रिंशत्तोरणपरिमण्डितस्य सकंकटावतंसकस्य सचापशरमहरणावरण भृतस्य बोधयुद्धसज्जस्य राजाङ्गणे वा अन्तःपुरे वा, रम्ये वा मणिकुट्टिमतले अभीक्ष्णमभीक्ष्णमभिघटयमानस्य अभिनिवर्त्त्यमावस्व वा ये उदरा मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः अभिनिःस्रवन्ति भवेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः तद्यथानामकः नैतालिक्या श्रीगाया उरुरमन्दा मूर्च्छिताया अङ्के समतिष्ठाया चन्दनसारकोणपरिघट्टिताया: कुगलनरनारीनु मं परिगृहीतायाः प्रदोष प्रत्यूषकालसमये मन्दं मन्दमेोजितायाः व्येजितायाः कर्मितायाः क्षोभितायाः चालितायाः स्पन्दिताया घहितायाः उदीरिताया उदारा मनोज्ञाः कर्णमनोनि तिकराः सर्वतः समन्तात् शब्दा अमिनि सन्ति भवेदेतान्द्रपः स्यात्, नायमर्थः समर्थः, तद्यथानामकः किंनराणां वा किंपुरुषाणां वा, महोरगाणां वा, गन्धर्वाणां वा, भद्रावनगतानां वा नन्दनवनगतानां वा, सीमनसवनगतानां पण्डकवनगतानां वा हिमवतमळ्यमन्दरगिरिगुहासमागतानां वा, एकतः संहितानां संमुखागतानां समुपविष्टानां घमुदितमक्रीडितानां गोवरविगन्धर्वदर्पितमनसां 2
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy