SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका भ.३ ४.३ २.५३ वमपण्डादिकत्रनम् ८३३ लियं सकुहरगुंजंतसतंती सुमंउत्तं तालसुसंपउत्तं ताललमं लयसुसंपउत्तं गहसुसंप उत्तं मणोहरं माउरिभियपयसंचारं सुरई सुणई वरचारुरूवं दिव्यं गेयं पगीयाणं भवेण्यारूने लिया, हंता गोयमा ! एवंभूए लिया ॥सू०५३॥ छाया-तस्याः खलु जगत्या उपरि बहिः पावरवेदिकाया अत्र खल्ल एको महान वनषण्डा प्राप्त देशोने द्वे योजने चक्रवालविष्कम्भेण जगती समकः परिक्षेपेण कृष्णः कृष्णावभासो यावत् भनेकशश्टरथयानयुग्यशिविकास्यन्दमानिकापतिमोचनाः सुरम्याः प्रासादीयाः ४, तस्य खलु वनपण्डस्यान्तबहुसभरमणीयो भूमिभागः प्रशप्तः स यथानामकः आलिङ्ग पुष्करमिति वा मृदङ्ग पुष्करमिति वा सरस्खलमिति वा करतलमिति वा आदर्शमण्डलमिति वा चन्द्रमण्डलमिति वा सूर्यमण्डलमिति वा उरभ्रचर्म इति वा वृषभचर्म इति वा वराहचर्म इति दा सिंहचर्म इति वा व्याघ्रचर्म इति वा वृकचर्म इति वा द्वीपिचर्म इति वा, अनेकशङ्कुकीलकसहस्रविततः, आवर्त प्रत्यावतश्रेणि प्रश्रेणि स्वस्तिक सौबस्तिक पुष्यमाणवर्द्धमानक उत्स्याण्डकमकराण्डक जारमारपुष्पावलि पद्मरत्रसासारवरङ्ग वासन्तीपद्मलताभक्तिचित्रैः सच्छायैः समरीचिकः सोधोते नाविधएचवणे, स्तृणैध मणिमियोपशोभितः तद्यथा-कृष्णैर्यावच्छु क्लेः। तत्र खलु यानि तानि कृष्णानि तृणानि च मणयश्व, तेषां खल्ल अयमेतावद्रपो वर्णावाप्तः प्रज्ञप्त सुधथा नामका-जीमूत इति दा, अञ्जनमिति वा खानमिति वा गुलिका इति दा गवमिति वा अवलगुटिका इति भ्रमर इति वा भ्रमराळविकेनि वा भ्रमरपत्रगतसार इति वा जम्बूफलामिति वा आर्द्रारिष्ट इति वा परपुष्ट इति वा गज इति वा गजकलम इति वा कृष्णसर्प इति वा कृष्ण केसर इति वा आकाशथिग्गलमिति का कृष्णाशोफ इति वा कृष्णकणवीर इति वा, कृष्णवाधु जीव इति वा, मवेदेताबदएः स्याद ? गौतम ! नायसर्थः समर्थः, तेषां खल कृष्णानां तृणानां मणीनां चेत, अष्टनरक एव कान्ततरक एक प्रियतरक एव मनोज्ञतरक पल मन आमनरक एव वर्णेन प्रजप्तः। तत्र खल्ल यानि पनि नीलानि तृणानि च मणयश्च, तेषां खल्ल अययेतावस्पो वर्णावामः प्रजन्तः तथानामको-भृङ्ग इति वा भृङ्गपत्रमिति वा चाप इति चापपिच्छमिति वा शुरु इति वा शुभपिच्छ, मिनि वा नोळी इति वा नाली भेद इति वा, नीलीगुटका इति वा श्यामक इति वा उच्चंतग इति वा बलराजी इति वा हलधरवसनमिति ग मयूरग्रीवेति वा पारावतम्रीवेति वा अतमीकुसममिति वा थञ्जन केशिका कुसुममिति वा नीलो जी९ १०५
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy