SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ४२२ जीवामिगमसूत्र न्तानां विशेषणपदानामर्थाः पूर्वोक्तरीत्यैव द्रष्टव्या इति। पुनः कथंभूतानि पदमादीनि तत्राह-'मइया' इत्यादि, 'महया महया चासिक्कच्छत्त समयाई" महन्महद्वार्पिकच्छच समानानि, महान्ति महान्ति-महत्यमाणकानि वापिकाणि वर्षाकाले यानि पानीयरक्षणार्थ कृतानि वापिकाणि तानि च छत्राणि च तत्समा. नानि-तत् तुल्यानि 'पण्णत्ताइ समणाउसो !' प्रज्ञप्तानि-कथितानि, हे श्रमण ! हे आयुष्मन् ! 'से तेणटेणं गोयमा ! एवं बुच्चद पउपवरवेश्या, पउमबरवेइया' तत् सेनार्थेन, यस्मात् पद्मबाहुल्यं विद्यते तस्यां वेदिकायां तस्मादेव कारणात् हे गौतम ! एवमुच्यते यदियं पद्म स्वेदिका पदमवरवेदिकेति । अथास्याः शाश्वताशाश्व विषये पृच्छति भगवान् गौतमः-'पउमवरवेश्या णं भंते !' पद्मवरवेदिका खल भदन्त ! 'कि सासया असासया कि शाश्वती-सर्व कालभाविनी, अथवा अशाश्वती न सर्वकालस्थायिनीति पद्मवर वेदिकायाः शाश्वताशाश्वतत्व विषयमा प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सिय लेकर सहस्रपत्र तक के जितने भी कमल है, वे सब सर्यात्मना रस्नमय है अच्छे है। इन अच्छादिपदों का अर्थ पूर्वोक्त जमा हो है 'महमार बालिक्वच्छत्त समयाई ये सब उत्पलादि वर्षाकाल में उत्पन्न हुए छत्रक-छता के आकार जैसी वनस्पति विशेष के आकार जैसे ही 'लमणालो पण्णताई' हे श्रमण-आयुग्मन् ! कहे गये है। 'से तेण. हेणं गोधमा ! 'एवं चुच्चइ पउमवरवेदियो' इसी कारण हे गौतम ! इसे पद्मवर वेदिका इस नाम से कहा गया है । अर्थात् इस पद्मवर. वेदिका पदमला वाहल्य है, अतः इसका नाम पद्मवरवेदिका हुआ है 'पउनबर वेदिया णं संते' ! कि लासया असासया' हे भदन्त ? यह पद्मश्वेदिशा क्या शाश्वत है या अशाश्वत है ? ऐमा यह प्रश्न સર્વાત્મના રત્નમય છે, અને અરજી કહેતાં સુંદર છે, આ અાદિ પદોનો અર્થ पूतिशत सम । 'महया मझ्या वासिकाच्छत्त समयाइ' मा Gualla બધા પ્રકારના કમળે. વર્ષાકાળમાં ઉત્પન્ન થયેલા છત્ર છત્રીને આકાર જેવી वनस्पति विशेषना मा॥२ २१.०४ 'समणाउओ पण्णचाइ' श्रम मायुभन् કહેવામાં આવેલ છે. से तेणटुणं गोयमा ! एवं वुच्चइ पउमवरवेडया' मा १२थी गीतम! તેને પદ્મવર વિદિકા એ નામથી કહેવામાં આવેલ છે. અર્થાત્ આ પદ્મવર વેદિકામાં પનું અતિશય પડ્યું છે, તેથી તેનું નામ પદ્મવર વેદિકા એ शतनु येत छे 'पउमवरवे इयाणं भंते ! कि सासया असाव्या' 8 सपन् આ પદમવર વેદિક શાશ્વત છે કે અશાશ્વત છે? આ પ્રમાણેને આ પ્રશ્ન પદ્મવર વેદિકાના નિત્યપણું અને અનિત્યપણુના સંબંધમાં કરવામાં આવેલ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy