SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.ई उ.३ २.५२ जगत्याः पद्मवरवेदिकायाश्चवर्णनम् ८१९ नित्यं यमलिताः, यमलं नाम समानजातीयलयोयुग्मं तत्संभातम् आस्विति यमलिताः 'णिच्चं जुलिया नित्य युगलिताः युगलं सजातीय विजातीययो तयोर्द्वन्द्वम्, 'णिच्च विणमिया' नित्यं विनता:-सर्वकालं फलभारेण ईपन्नताः 'णिच्चं पणमिया' नित्यं पणता:-सर्वकालं महता फलभारेण दुरं नताः, तथा'सुविभत्त पडिमंजरिवर्डिसगधरीओ' सुविभक्त मतिमचर्यवतंसकधर्यः, तत्र मुविभक्तिका-सुविच्छित्तिका प्रतिविशिष्टो मञ्जरीरू यो योऽवतंसका, तद्धरास्तद्धारिण्यः एषः सर्वोऽपि कुसुमितत्त्वादिको धर्म एकस्या एकैकस्या लताया उक्तः सम्प्रति-कासाञ्चिल्लतानां सकलकुसुमितत्वादि धर्मप्रतिपादनार्थ पूर्वोक्त सकलविशेषणसंग्रहमाह= णिच्चं कुसुमिय-मउलिए लवइय-थवइय-गुम्मिय विमिय पणमिय-सुविभत्त परिमंजरिवडिसगधरीओ नित्यं कुसुमित-सुकुलित पल्लवित स्तबकित-गुल्मित-गुच्छित-विनमित-मणमित सुविभक्त मतिमञ्जर्यवतंसकधर्यः एतत्पदगतानां विशेषणानामर्थः पूर्व व्याख्यात एवेति । पुनः किं रूपास्ता: ? इत्याह-'सरवणा मइओ' सर्वात्मना रनमय्यः, 'सण्हा. ओ' इत्यारभ्य 'पडिरूपाओ' इति पन्तानां विशेषणपदानामर्थाः पूर्वरदेव ज्ञातध्या। अतः परं पदमवरवेदिका शब्द प्रवृत्तिनिमित्तं जिज्ञासु प्रश्नयनाह-'से केण टेणं भंते !' इत्यादि, ‘से केण?णं भंते ! एवं बुच्चइ पउमवरवेझ्या परभवरवेश्या' युग्मों से युक्त रहती है तथा 'मुविमत्त पडिमंजरिवडिलमधीओ' सुविभक्त प्रतिविशिष्ट अंजरी वही है एक वडिंसक-अवतंसक-मुकुट उसको धोरण किये रहती है। 'सबरयणामई मो, सहाओ' ये सब लताएं भी सर्वात्मना रत्नमय है लक्ष्ण श्रादिविशेषणों वाली हैं इन इलक्षण आदि प्रतिरूप पर्यन्तपदों का अर्थ पहिले ही लिखा जा चुका है अतः उसी तरह से उसे जान लेना चाहिये अव्य परवरवेदिका के शब्द प्रवृत्ति निमित्त को जानने के लिये पूछते है। 'रले केणद्वेग भंते ! एवं वुच्चइ पउमदरवेदिया२' हे भदन्त ? इस पावरवेदिका का ऐसा २७ छ. तथा 'सुवित्थ पडिम जरिवडिंसगधरीओ' सुविक्षत अतिविशिष्ट माश એજ કહેવાય છે કે જે એક વડિ સગ અવતંસક મુકુટને ધારણ કરેલ રહે છે. 'सव्वरयणा मईओ सहाओ' मा ५धी सता ५ समना सब मारे રત્નમય છે. અને શ્રવણ વિગેરે વિશેષણે વાળી છે. આ શ્લણ વિગેરે પ્રતિરૂપ સુધીના પદોનો અર્થ પહેલાં જ લખવામાં આવી ગયેલ છે. તેથી એ રીતેનો અર્થ અહિયાં સમજી લેવું. હવે પદ્મવર વેદિકના શબ્દ પ્રવૃત્તિ નિમિત્તને જાણવા માટે શ્રીગૌતમस्थाभी असुनान पूछे छे 'से केणद्वेणं भवे ! एवं बुच्चइ पउमवरवेइया पउसवर
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy