SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ - प्रमेयधोतिका टीका प्र.३ उ.३ २.५२ जगत्याः पद्मपरवेदिकायाश्चवर्णनम् ८१७ वरवेश्याए' तस्याः खलु पद्मवरवेदिकायाः तत्थ तस्थ देसे वहि तर्हि' तत्र तत्र देशे-तत्र तत्र देशावयवे 'इय पंती मो' बढ्यो हयाक्तयः 'तहेव जाव पडिरूवा' तथैव-सङ्घाटव देव यावत्मतिरूपा, यावत्पदेन-'सम्बरयणामया अच्छा' सर्वरत्नमया अच्छा, इत्यादितोऽभिरूपपर्यन्तानां विशेषणानां यहणं भवति, एकस्यां दिशि या श्रेणिः सा पङ्क्तिः कथ्यते । 'एवं इयवीहिओ जाव पडिरूवाओ' एवं हयादि पङ्क्तिरिव हयादि वीथयोऽपि वक्तव्या यावत्प्रतिरूपाः, अत्रापि यास्पदेन 'सध्यरयणामया' सरित्नास्मिका इत्यारभ्य प्रतिरूपा एतदन्त विशेषणानि संग्राखाणि । उभयोरपि पार्श्वयोरेकैक श्रेणिभावेन यत् श्रेणिद्वयं सा वीथी। अत्र ये पूर्व यादीनां संघाटादयः वीथी पर्यन्ता उक्तास्ते पुरुषहयादीनधिकृस्योक्ताः साम्मत. मेतेषामेव हयादीनां सीपुरुषयुग्मपतिपादनार्थमाह-'एवं हयमिहुणाई जाब पडिरूवाई एवं हयपंक्तयादिवदेव हयादि मिथुनान्यपि वक्तव्यानि सर्व रत्नात्मकानीत्या. रभ्य प्रतिरूपाणीत्यन्त विशेषणयुतानि, हयादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि 'एवं च्यवीहिओ जाव पडिरूवाओ' हयादि पंक्तियों की तरह 'सन्धरयणामया' सब रत्नात्मक आदि विशेषणों वाली हयादिवीथिया है दोनों तरफ-आजू बाजू में एक एक श्रेणि भाव से जो दो श्रेणी होती है उसका नाम वीथि है पहले जो हयादिकों के संघाट आदि कहे गये है वे पुरुष हयादिकों को लेकर कहे गये है, अब उन्हीं हयादि आठों संघाटे का स्त्री पुरुषरूपयुग्म-जोडों को कहते है। 'एवं हयमिहुणाई जाव पडिरूवाई' हयादि पंक्ति की तरह वहां हयादिकों के स्त्रीपुरुषरूप जोडा भी है ये सब हयादि मिथुन भी सर्वरत्नात्मक आदि पूर्वोक्त विशेषणों वाले है। 'तीसे ण पउमवर हाना 'तत्थ तत्थ देसे तहिं तहि नु। स्थानोमा ‘हयपतीओ तहेव जाव परिरूवा' यतिय। छे. यात ते सधी पतिय प्रति३५ छे. मही यावत् शपथी 'सव्वरयणा मया अच्छा' विगैरे विशेषगाना स थये। ये हशामा २ श्रेणी डाय छ, तनु' नाम यति छे. 'एव हयवीहिओ जाव पडिरूवाओ' या पतियानी भा३४ 'सव्वरयणा मया' स रत्नमय વિગેરે વિશેષણવાળી હયાદિ પંક્તિ છે અને તરફ આજુ બાજુમાં એક એક શ્રેણિ ભાવથી જે બે શ્રેણી થાય છે. તેનું નામ વીથિ છે. પહેલાં જે હયાદિના સંઘાટ વિગેરે કહ્યા છે તે પુરૂષ હયાદિને ઉદ્દેશી કહેલાં છે હવે એ હયાદિ આઠે સંવાટાના સ્ત્રી પુરૂષ રૂપ ચુમ જેડલાઓનું કથન કરવામાં भाव छ. 'एव हयमिहणाई, जाव परिरूवाई' स्याह तिन म त्यां હયાદિકના સ્ત્રી પુરૂષ રૂપ જેડલા પણ છે. આ યાદિ મિથુને પણ સર્વ जी० १०३
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy