SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ तीवामिगमही द्वीपानां समुद्राणां चादिः कथितः, एतच्चापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वाव, गुणवते शिष्यायापृष्टमपि वक्तव्यमिति ख्यापनाय चेखि। 'संठाणओं' संस्थानतः संस्थानमाश्रित्येत्यर्थः 'एग विहविदाणा' एकविधविधानाः एकविधम् - एकपकारं विधानं येप ते एकनिधविधानाः, एकस्वरूपा इत्यर्थः एकस्वरूपता च सर्वेषां द्वीपसमुद्राणां वृत्तसंस्थानसं स्थितत्वादिति । 'वित्थारो अणेगविह विहाणा' विस्तारतो विस्तारमधिकृत्य पुनरनेकविधविधानाः, अनेकविधा. नानि-अनेकपकारकाणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानाविधविस्तारवन्त इत्यर्थः, एतदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणा दुगुणं पदुप्पा. एमाणा२ पवित्थरमाणा२' हिगणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमानाः मन्यु स्पद्यपानाः, गुग्यमानाः२ इत्यर्थः प्रविस्तान्तः प्रविस्तरन्तः पकण विस्तार पूछा गया भी उनकी आदिका प्रदर्शक उत्तर दिया है वह इन पूछे गये प्रश्नों के उत्तर देने में उपयोगी है। तथा आगे भी यह काम में आनेवाला है। अथवा 'गुगवले शिष्याय अपृष्टमपि कथनीयम्' गुणशाली शिष्य के लिये नहीं पूछा गया श्री विषय कह देना चाहिये ऐसी नीति है सो इस नीति को यापन करने के लिये भी प्रभुश्रीने नहीं भी पूछे गये प्रश्न का स्वयं भी उद्भावित घरके उत्तर दिया है ये जम्बूद्वीपादिक द्वीप और लवणसमुद्र आदि समुद्र 'ठाणो एकवित बिताणा, वित्धार ओ अणेगविहविहाणा' संस्थान की अपेक्षा एक ही प्रकार के आकार वाले है। क्योंकि इनका आकार वृत्त गोल कहा गया है। तथा विस्तार की अपेक्षा इनका विस्तार नानाप्रकार का कहा गया है। यही वान 'दुगुणादुगुणं पडुप्पाएमाणा२ पवित्थरકથન તે બરાબર છે પરંતુ આ રીતને નહી પૂછવામાં આવેલ તેની આદિ બતાવનાર ઉત્તર આપેલ છે. તે આ પૂછવામાં આવેલ પ્રશ્નોના ઉત્તર આપવામાં ઉપગી છે. અને આગળ પણ આ ઉત્તર ઉપયેગી થનાર છે એટલા માટે मा शतना उत्तर हेस छे. अथवा 'गुणवते शिष्याय अपृष्ठमपि कथनीयम्' ગુણવાન શિષ્ય ન પૂકેલ વિષયના સંબંધમાં પણ કહેવું જોઈએ આ પ્રમાણેનું નીતિ વચન છે. તેથી આ નીતિને ધ્યાનમાં રાખીને પ્રભુશ્રીએ પૂછવામાં ન આવેલવિ ષના સંબંધમાં પતે એ વિષયને ઉભાવિત કરીને ઉત્તર આપેલ છે આ જંબૂद्वीप विगेरे दी। मन व समुद्र विगेरे समुद्री 'सठाणओ एकविहविहाणा वित्थारो अणेगविहाविहाणा' सस्थाननी अपेक्षाधी से २१ प्रा२ना मा१२ વાળા છે. કેમકે તેમને આક ર વૃત્ત ગાળ કહેલ છે. તથા વિસ્તારની અપેક્ષાથી તેમને વિસ્તાર અનેક પ્રકારને કહેવામાં આવેલ છે. એજ વાત 'दुगुणा दुगुणे पडुप्पाएमाणा पडुप्पाएमाणा पवित्थरमाणा परित्थरमाणा ओभा
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy