SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ - - - आयाभिगम विमानावासेषु वृहस्पत्यादयोऽङ्गारकान्ता ग्रहाः, अष्टाविंशति नक्षत्राणि तारकाच परिवसन्ति । एषां वर्णनमत्र वाच्यम् । ते तत्र स्वस्चारमानावासपरिवारभूत सामानिकदेवाद्यात्मरक्ष देव पर्यन्तानां स्वस्वायमहिषीणां बहूनामन्येषां च ज्योतिष्कदेव देवीनामाधिरत्यं कुर्वन्तो भोग भोगान् भुञ्जाना विहरन्तीति वर्णनं वाच्यम् 'चंदिममरिया य तत्थणं' चन्द्रसूयौं च तत्र खलु 'जोइसिदा जोइसरायाणो' ज्योतिप्केन्द्रौ ज्योतिष्कराजो 'परिवति' परिवसतः, कीदृशास्ते ? इत्याह-'महिडिया' महर्टिकाः, इत्यादि वर्णनमत्र वारम् । कियत्पर्यन्तमित्याह-'जाव विहरंति' यावद्विहरतः, यावरदेनात्र चन्द्रमर्यवर्णनं वाच्यम् । तो तत्र स्वेषां स्पां परिवारभूत सामानिकादि देवानां देवीनां चाधिपत्यं कुर्वन्तौ भोगभोगान् भुनानौ विहरत इति । __सम्पति-ज्योतिप्केन्द्रमूर्यस्य पर्पनिरूपणार्थमाह-'मूरस्सणं भंते !' इत्यादि 'सूरस्स णं भंते !' सूर्यस्य खलु भदन्त ! 'जोइसिंदस्स जोइसरनो' ज्योतिष्के. न्द्रस्य ज्योतिष्कराजस्य 'कइ परिसायो पन्नताओ' कति पर्पदः कियत्संख्यकाः और भोगउपभोगों को भोगले हुए रहते है। यह सब वर्णन भी यहां जान लेना चाहिये । 'चंदिमसूरिया य तत्थ ' इत्यादि, वहां पर चन्द्र और सूर्य ये दो अपने अपने क्षेत्र के ज्योतिषियों के इन्द्र ज्योतिएकराज रहते है वहाँ से लेकर 'जाव विहरंति' वहां तक । अर्थात् वे कैसे है ? इनका वर्णन 'महिडिया' महद्धिक-मोटी ऋद्धिवाले है इत्यादि वर्णन यहां समझ लेना चाहिए अपने धिमानावास और परिवारभूत देवदेवियों पर आधिपत्य करते हुए भोगउपभोगों को भोगते हुए ज्योतिष्कदेवेन्द्र सूर्यकी परिषदाका निरूपण करते है-'वरस्स णं भंते' इत्यादि । 'सूरस्स] भंते जोतिसिंदस्म जोतिसरपणो कति परिसाओपण्णत्ताओ' हे भदन्त! ज्योतिषेन्द्र ज्योतिषराज सूर्य की कितनी परिषदाएं कही गई है। इस પતિપણું કરતા થકા અને ભંગ ઉપભેગોને ભેગવતા થકા રહે છે. અહીંયા म तमाम वन सम से, 'च दिमसूरियाय तत्थ गं' इत्याहि त्यां यद्र અને સૂર્ય એ બે પિત પિતાના ક્ષેત્રના તિષ્કના ઈદ્ર જતિષ્કરાજ रहे छे. महीयां 'जाव विहरति' मा ५४ पर्यन्त मा ४थन पर्यन्त ही वे. मात् तम। यो २९ छ १ तेनु न 'महिइढिया' भघि मोटी ઋદ્ધિવાળા છે, ઈત્યાદિ વર્ણન અહીયાં સમજી લેવું. હવે પિતાના વિમાનાવાસ અને પરિવારભૂત દેવ દેવિ પર અધિપતિ પણું કરતા થકા અને ભેગ ઉપભેગોને ભેગવતા થકા સૂર્યની પરિષદાનું વર્ણન ४२वामां आवे छे. 'सूरस्म णं भते! त्याहि 'सूरस्स गं भते ! जोइसिदस्स जोइस रणो कति परिसाओ पण्णत्ताओ' भगवन् च्यातिन्द्र न्येतिष सूयनी - કેટલી પરિષદાઓ કહેવામાં આવી છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy