SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ बड उप्पइत्ता नायर भूमिभागाद विव्या 'बहुसम ७८६ जीवामिगमत्र यावद् विहरतः । सूर्यम्य खलु भदन्त ! ज्योतिप्केन्द्रस्य ज्योतिष्कराजम्य कति पर्पदः पज्ञप्ताः ? गौतम ! तिस्त्र पर्षदः प्राप्ताः, तद्यथा तुंबा, त्रुटिला प्रेत्या, आभ्यन्तरिका तुम्बा, माध्यमिका त्रुटिता वाहत्या प्रेत्या, शेष यथा कालस्य परिमाणं स्थितिरपि, अर्थों यथा चमस्य । चन्द्रस्याप्येवमेव ।।०५०।। _____टीका-'कहि णं भने ! कुन-कस्मिन् रथाने खल्ल भदन्त ! 'जोइसियाणं देवाणं' ज्योतिष्काणां'-चन्द्रसूर्यग्रहतागनक्षत्राणां देवानाम् 'विमाणा पन्नता' विमानानि पज्ञप्तानि-कथितानि, 'कहिणं भंते कुत्र खलु सरन्त ! 'जोइसिया देवा परिवसंति' ज्योतिष्का देवाः परिवसन्ति ? इति गौतमस्य प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'उपि दीसमुदाण' उपरि द्वीप समुद्राणाम् 'इमोसे रयणप्पभाए पुढवीए' पतस्या रत्नप्रभायाः पृथिव्या 'बहुसम रमणिज्जाभो भूमिभागाओ' बहुसमरमणीयात् भूमिभागाद रुचकोपलक्षितात् 'सत्ताणउए जोयणसए उड़ उप्पइत्ता' नत्यधिकानि सप्तयोजनशतानि (७९०) ऊर्ध्वमुप्लुन्य-बुद्धयाऽतिक्रम्य 'दसुत्तरस्या जोयणवाइल्लेणं' दशोत्तरयोजनशत बाल्ये (११०) 'तत्य णं जोइसिरयाणं देवाण' तत्र-ताशस्थाने खल ज्योतिवसंति' कहां पर ज्योतिषक देव रहते हैं। इस प्रश्न के उत्तर में प्रभुश्री कहते है 'उपि दीवसमुदाणं नीले रयणप्पभाए पुढबीए घटुसमरमणिजजाप्रो भूमिभागाओ खत्ताणउए जोयणलते उडूं उप्पिइत्ता सुत्तरसया जोयणबाहरलेणं, तत्क्षणं जोइलियाण देवाणं निरियमसंखेचाओ जोहसिधविमाणावामध्यसहस्सा भवंतीतिमावाय' हे गौतम द्वीप एवं समुद्रों से ऊपर तथा इस रत्नप्रभा पृथिवी से समभूमिभाग से जो रुचकप्रदेश से उपलक्षित है उनले ७९० योजन ऊपर जाने पर ११० योजनप्रमाण ऊचाईरूप क्षेत्र में तिरछे ज्यातिष्क देवों के असंख्यातलाख विमालाबाल कहे गये है ऐमा मेरा तथा अन्य भूतकाल के सर्व देवा परिवसंनि' ज्योति । यो २९ ? प्रश्न उत्तरमा प्रभुश्री ४ छ है 'उप्पि दीपसमुदाणं इसीसे रयणप्पभाए पुढवीर बहुसमरम णिज्जाओ भूमिभागाओ सत्ताणउए जोयणसए उड्ढ उत्पतित्ता सुत्तरसया जोयगव हल ठेणं, तत्थ ण' जोइसियाण देवाण तिरियमसंखे-जा जोइसिय विमाणावाससयसहस्सा भवतीतिमक्खायं' है गोतम । द्वीप भने समुद्रानी 6५२ तथा આ રત્નપ્રભા પૃથ્વીના સમભૂમિભાગથી કે જે રૂચક પ્રદેશથી જણાય છે. તેનાથી ૭૦ સાતસે નેવું જન જાય ત્યારે ૧૧૦ એકસે દસ યોજન પ્રમા થના ઉંચાઈવાળા ક્ષેત્રમાં તીચ્છ તિષ્ક દેના અસંખ્યાત લાખ વિમાનાવાસે કહેવામાં આવેલા છે. એ પ્રમાણે મારું તથા અન્ય ભૂતકાળના સર્વ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy