SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ -साAmirror प्रमेयधोतिका टीका प्र.३ उ.३ ४.५० ज्योतिष्कदेवानां विमानादिकम् ७४५ तदेवमुक्ता वानव्यन्तवक्तव्या सम्पलि ज्योतिष्याणां वक्तव्यतामाह-'कहिणं भंते ! मोइसियाणं देवाणं' इत्यादि । मूलम्-कहिणं भंते ! जोइसियाणं देवाणं विमाणा पन्नत्ता, कहि णं भंते ! जोइसिया देवा परिवसंति ? गोयमा ! उपि दीवसमुदाणं इमीसे रयणप्पभाए पुढवीए बहुसमरणिजाओ भूमीभागाओ सत्ताणउए जोराणसए उड़े उप्पइसा दसुत्तरसया जोयणबाहल्लेणं, तत्थ णं जोइसियाणं देवाणं तिरियमसंखेना जोइसियविमाणवासलयसहस्सा भवतीति मक्खायं तेणं विमाणा अद्धकविट्रकसंठाणसंठिया एवं जहा ठाणपदे चंदमसूरिया य, तत्थ णं जोइसिंदा जोइसियरायाणो परिवसंति, महड्डिया जाव विहरति । सूरस्स णं भंते ! जोइलिंदस्स जोइलरणो कह परिसाओ पन्नत्ताओ गोयमा! तिन्नि परिसाओ पण्णत्ताओ तं जहा-तुंबा तुडिया पेच्चा, अभितरिया तुंबा, मज्झिमिया तुडिया, बाहिरिया पेच्चा, सेसं जहा कालस्त, परिमाणं ठिई वि। अटो जहा चमरस्स । चंदस्त वि एवं चेव ॥सू० ५०॥ छाया-कुत्र खलु भदन्त ! ज्योतिष्काणां देवानां विमानानि प्रज्ञप्तानि, कुत्र खलु भदन्त ! ज्योतिष्का देशः परिवसन्ति ? गौतम ! ऊर्च द्वीप समुद्राणाम् ‘एतस्या रत्नप्रभायाः पृथिव्याः बहुममरमणीयाद भृमिभागात् सप्तनवतानि योज नशतानि ऊर्ध्वमुत्प्लुत्य दशोत्तरशतयोजनबाहल्ये, तत्र खलु ज्योतिष्काणां देवानां तिर्यगसंख्येयानि ज्योतिविमानावासातसहस्राणि भवन्तीत्याख्यातम् । तानि खलु विमानानि अर्द्ध कपित्थक संस्थान संस्थितानि, एवं यथा स्थान पदे यावच्चन्द्रसूयौं च तत्र खल्लू ज्योति केन्द्रो ज्योतिष्करानो परिवसतः महद्धिौ कहि णं भंते ? जोइलियाणं देवाणं विमाणा पन्नत्ता' हत्यादि। टीकार्थ-हे भदन्त ! किस स्थान पर ज्योतिपक चन्द्र सूर्य ग्रहताग एवं नक्षत्र देवों के विमान है ? और 'कहि णं भंते' जोतिषिया देवा परि 'कहि ण भंते ! जोइसियाणं देवाण विमाणा पण्णत्ता' या ટીકાથ–હે ભગવન તિષ્ક દેવ ચંદ્ર, સૂર્ય ગ્રહ તારા અને નક્ષત્ર रवाना विभाने। या स्थान५२ माया छ ? भने 'कहि ण भंते | जोइसिया मी० ९९
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy