SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ २.४८ नागकुमाराणां भवनादिद्वारनिरूपणम् ७५७ औधिकनागकुमारान् दाक्षिणात्यांश्च तान् निरूप्योत्तर नागकुमारान्निरूपयितुमाह-'कहि णं भंते ! उत्तरिल्लाणं' इत्यादि, 'कहिण भंते ! कुन-कस्मिन् स्थाने खल्लु भदन्त ! 'उत्तरिल्लाण नाग कुनाराणां भवनानि प्रज्ञानि इति प्रश्नः, उत्तरति-'जहाठाणापदे जाव विहरह' यथा-स्थानपदे प्रज्ञापनाया स्थानाख्ये द्वितीयपदे यावत्-मोगमोगान् भुञ्जानो विहरति, इत्यन्तं कथितं तथैवात्रापि ज्ञातव्यम् । सम्पति-भूतानन्दस्य पर्षन्निरूपणार्थ माह-'भूयाण इस णमंते' इत्यादि, 'भूयार्णदस्स ण भंते !' भूतानन्दस्य खलु भदन्त ! 'नागकुमारिंदस्स नागकुमाररनो' नागकुमारेन्द्रस्य नागकुमारराजस्य 'अमितस्थिाए परिसाए' आम्यन्तरिकायां सषिताभिधानायां प्रथमायां पर्षदि कइ देसाहसीमो पन्नत्ताओ' कति देवसाहत्या-देवपहस्राणि प्रज्ञप्ता । 'मज्झिमियाए परिसाए' माध्यमिकायां पर्पदि 'कह देव साहस्ती भो पन्नताओ' कति देवसहस्त्राणि प्रज्ञप्लानि, 'बाहिरियाए परि इस तरह औधिक नागकुमारों का एवं दक्षिण दिशा के नाग कुमारों का निरूपण करके अब्ब सूत्रकार उत्तर दिशा नागकुमारों का निरूपण करते है-'कहिणं मंते। उन्तरिल्लाणं नामकुमाहाणं भवणा पण्णत्ता' हे भदन्त ! उत्तर दिशा के नागकुमारों के भवन कहां पर है ? उत्तर में प्रभुश्री कहले है हे गौन ! प्रज्ञापनासूत्र के स्थानपद नामक क्षितीय पद में कहे गये पाठ के अनुसार उन ना कुमारों के भवन है और वे वहां दिव्य मोग उपभोग भोगते हुए रहते हैं। ___ अब भूतानन्द के परिषत् का निरूपण करते है 'भूयाणंदसणं णागकुमारिदस्त नागकुमाररको अभिसरियाए परिसाए कत्ति देवसाहस्सीओ पण्णशाओ' हे भदन्त ! लागकुमारेन्द्र नागकुमारराज भूता. नन्द की आभ्यन्तर परिषदा में कितने हजार देव कहे गये हैं ? नागकु. रसुवामा नागमोशनु नि३५५, ४२ छे. 'कहिण भते ! उत्तरिल्लाणं नागकु. माराणं भवणा पण्णचा' है भगवन् त्त२ हिशाना नागभारोना भवना या આવેલા છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ 'જ્ઞાપના સૂત્રના સ્થાન નામના બીજા પદમાં કહેવામાં આવેલ પાઠ પ્રમાણે એ નાગકુમારના ભવને છે. અને તેઓ એ લાવનમાં ભેગે પગને ભોગવતા થકા રહે છે, वे भूतान हनी परिषानुन ४२१ामा मावे छे. 'भूयाणंदस्य णं णागकुमारिदस्स नागकुमाररण्णो अभि तरियाए परिसाए कति देवसाहसीओ पण्णarો' હે ભગવન નાગકુમારેન્દ્ર નાગકુમારરાજ ભૂતાનંદની આત્યંતર પરિષદામાં કેટલા હજાર દેવે કહેવામાં આવેલ છે? નાગકુમારોને ઈદ્ર ભૂતાનંદ છે. અને
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy