SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ F जीवामिगमसूत्रे पर्षदि देवानामतृतीयानि - अर्धाधिके द्वे प्ल्योपमे देवानां स्थितिः प्रज्ञप्ता, 'अभितरियार परिसाए' आभ्यतरिकायां पर्पदि देणं' देवीनाम् ' अड्डाइज्जाई' पलिओदमाई ठिई पन्नता' साधे द्वे अर्द्धाधिके द्वे पल्योपमे स्थितिः प्रज्ञप्ता, 'मझिमिया परिसाए देवीणं' माध्यमिकायां पर्षदि देवीनाम्, 'दो पलिओदमाई ठिई पत्ता' द्वे पल्योपमे स्थितिः प्रज्ञप्ता, तथा - 'बाहिरियाए परिसाए देवी जं' वायां तृतीयस्यां जाताभिधानायां पर्षदि देवीनाम्, 'दीवडू' पलिओचमं ठिई पन्नता' द्वयदर्घमर्धाधिकमेकं पल्योपमं स्थितिः प्रज्ञप्सेति । अत्र वळेः सभासंबन्धि देवदेवीनां संख्यायाः स्थितेश्व परिमाणमरूपिके द्वे संग्रहगाये यथा'वीसउ चउवीस अठ्ठावीस सहस्सा य होंति देवाणं । अद्धपण - चउ - दूधुट्ठा, देसिसया चलिस्स परिसानु ॥१॥ मधुट्टा तिष्णि अड्डाइजाइ होंति पलिय देव ठिई । अड्डा इज्जा दोणि य, दीड्र देवीण ठिइ कमसो ॥ २ ॥ छाया - विंशतिस्तु चतुर्विंशतिः, अष्टाविंशतिथ सहस्राणि च भवन्ति देवानाम् । अर्धपञ्चम-चतुरचतुर्थानि देवीशतानि वळे: पर्पत्सु ॥ १ ॥ | अर्ध चतुर्थानि त्रीणि अतृतीयानि भवन्ति पत्यानि देवस्थितिः । अर्घ तृतीये (सादर्धे द्वे च द्वदुर्ध (सादधैकं पल्योपमं) देवीनां स्थितिः क्रमशः अनयोरर्थस्तु मात्र मरूपितवदेवेति ॥ 'सेसं जहा चमरस्स असुरिंदस्स असुररन्नो' शेषं यथा चमरस्यासुरेन्द्रस्य असुरराजस्य, अयं भावः- से केणद्वेण भंते' इत्यायवान्तरमश्नोत्तरमकरणमवगन्तव्यमिति ॥ सू० ४७ || के देवों की स्थिति दाइ २ पल्योपम की कही गई है तथा आभ्यन्तर परिषदा की देवियों की मध्यमा परिपदा की देवियों को और वाह्या परिषदा की देवियों की स्थिति क्रमशः ढाइ पत्थोपस की दो पल्पोपम की और डेढ़ पल्पोपम की कही गई है। इस विषय में दो संग्रह गाथाएं टीका में दी गई है। 'सेसं जहा चमररस असुरिंदरस असुररन्नो' याकी કહી છે. તથા આભ્યન્તર પરિષદાની ધ્રુવિચાની સ્થિતિ રા અઢિ પલ્યાપમની કહી છે મધ્યમા પરિષદાની ધ્રુવિચાની સ્થિતિ એ પાપમની ઇંહી છે અને બાહ્ય પરિષદાની ધ્રુવિચાની સ્થિતિ ૧૫ પત્યેાપમની કહેવામાં આવેલ છે. આ વિષયમાં એ સ’ગ્રહ ગાથાએ કહી છે જે સ'સ્કૃત ટીકામાં આપવામાં આવેલ છે. 'सेस जहा चमरस्स असुरिंदरस असुररन्ना' माडीनु मीनु तमाभ भी અલિઈન્દ્ર સ`ખ"ધી કથન અસુરેન્દ્ર અસુરરાજ ચમરના પ્રકરણુના કથન પ્રમાણે જ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy