SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ - - योतिका टीका.३ १.३ १.४७ औत्तरदिग्वयं सुरकुमारनिरूपणम् . ७३९ स्राणि । तथा प्रयमार्या देवायुः सार्धापल्योपमानि, द्वितीयस्यां देवायु: द्वीपत्योपम तृतीयस्थां देवायुः साकपल्योपमम् देवीनां प्रथमायां द्वयर्धं पल्योपम द्वीतीयस्यामेकपल्योपम' तृतीयस्यां देवीनामायुरधं पल्योपमं भवतीति गाथार्थः। चमर समास्थित देवदेवीनां संख्यास्थिति परिज्ञानकोष्ठकम् समानाम आम्पन्तरिका समिता माध्यमिका चण्डा बाह्या जाता देवसंख्या २४००० २८००० ३२००० देवीसंख्या ३५० ३२० २५० देवस्थितिः सार्दै द्वे (२॥) पल्पोषमे द्वे (२) पल्योषमे साकं(१॥) पल्योपमम देवीस्थितिः साईक(१॥) पत्योपममम् एकं (१) पल्योपमम् अर्द्ध (i) पल्योपमम् ॥० ४६॥ दाक्षिणात्यानसुरकुमारान्निरूप्यौत्तरान् असुरकुमारानिरूपयितुं प्रश्नयनाइ'कहि णं भंते ! उत्तरिल्लाणं' इत्यादि, ___मूळम्-कहि णं भंते ! उत्तरिल्लाणं असुरकुमाराणं भवणा पन्नत्ता जहा ठाणपदे जाव वली, एत्थ णं वइरोयणिंदे वइरोयणराया परिवसइ जाव विहरइ । वलिस्स णं भंते ! वइरोयणिदस्स वइरोयण रन्नो कइ परिसाओ पन्नत्ताओ ? गोयमा! तिन्नि परिसा पन्नत्ता तं जहा-समिया चंडा जाया, अभितरिया समिया, मज्झिमिया चंडा, बाहिरिया जाया। बलिस्लणं वइरोयणिदस्स वइरोयणरन्नो अभितरियाए परिसाए कइ देव सहस्सा ? मज्झिमियाए परिसाए कइ देवसहस्सा, जाव बाहिरियाए परिसाए कइ देविलया पन्नत्ता? गोयमा! वलिस्ल णं वइरोयर्णिदस्स वइरोयण रन्नो अभितरियाए परिसाए वीसं देवसहस्सा पन्नत्ता, मज्झिमियाए परिसाए चउवीसं देवसहस्सा पन्नत्ता, वाहिरियाए परिसाए अट्ठावीसं देवसहस्ला पन्नत्ता, अभितरियाए परिसाए अद्धपंचमा देविसया मज्झिमियाए परिसाए गाथाओं आ अर्थ पूर्वोक्त रूप से स्पष्ट है। इसका कोष्ठक भी टीका में दिया गया है ॥४६॥ આ બન્ને ગાથાને અર્થ પક્ત રીતે સ્પષ્ટ જ છે, અને તેનું કોષ્ટક પણ સંસ્કૃત ટીકામાં આપવામાં આવેલ છે. જે સૂ ૪૬ !
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy