SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ७२८ जीवानिगम सुरराजल्याभ्यन्तरिकायां पदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? माध्यमिका पर्षदि देवानां कियन्न कालं स्थितिः प्राप्ता ? वाह्यायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ताः ? आभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थितिः प्रजाता, माध्यमिकायां पर्पदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ताः, वाह्यायां पर्षदि देवीनां कियन्तं झालं स्थितिः प्राप्ता, ? गौतम ! चमरस्य खल्ल असुरेन्द्रस्य अमरराजस्याभ्यन्तरिकायां पर्पदि देवानामर्द्ध हतीयानि पल्पो. पमानि स्थितिः प्रज्ञप्ता, माध्यमिकायां पदि देवानां द्वे पल्योपमे स्थितिः प्रज्ञप्ता, बाह्यायां पर्पदि देवानां द्वचई पल्योपमं स्थिति प्रज्ञप्ता, आभ्यन्तरि कायां पदि देनीनां यद्धपल्योपमं स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्षदि देवीनां पत्योपमं स्थितिः प्रज्ञप्ता, वाह्यायां पर्पदि देवीनामर्द्धपल्योपमं स्थितिः पज्ञप्ता । तत्केनाथन भदन्त ! एवमुच्यते चमरस्त्र असुरेन्द्रस्यासुरराजस्य तित: पर्षदः प्रज्ञप्ताः तद्यथा-समिना चण्डा जाता, आभ्यन्तरिका समिता, माध्यमिका चण्डा, वाह्या जाता ?, गौतम ! चमरस्य खलु असुरेन्द्रस्यासुरराजस्याभ्यन्तर पर्षदेवा व्याहता हव्यमा गच्छन्ति, नो अव्याहृताः माध्यमिक परिषदेवा व्याहता हव्यमागच्छन्ति अव्याहता. अपि वाद्यपरिषदेवा अव्याहता हव्यमागच्छन्ति, अथोत्तरं च खल गौतम! चमरोऽसुरेन्द्रोऽसुरराजोऽन्यतरेपू च्चावचेषु कार्यकौटु भित्रकेषु समुत्पन्नेषु आभ्यन्तरिकया एपदा साई संमति संपृच्छनावहुलो विहरति, माध्यमिकया पर्षदा सार्द्ध पदं प्रपञ्चयन् प्रपञ्चयन् विहरति, तत् तेनार्थेन गौतम ! एवमुच्यते चमरस्य खलु असुरेन्द्रस्थ असुरकुमारराजस्य खल तिस्त्रः पर्षदः प्रज्ञप्ताः तद्यथा-समिता, चण्डा, जाता, आम्वन्तरिका समिता, माध्यमिका चण्डा, वाया जाता, (सू० ४६॥ ____टीका-'चमरस्त णं भवे!' चमरस्य खल्ख भदन्त ! 'असुरिंदस्त असुररनो' असुरेन्द्रस्यासुरकुमारराजस्य 'कापरिसाओ पन्नत्तामो' कति-कियत्संख्यका: ____चमर सूत्र में कथित तीन परिषदाओं का कथन करते हैं 'चमरस्स णं भंते' इत्यादि । 'चमरस्स णं भंते, असुरिंदस्त असुररन्नो कापरिसाओ पन्नताओ' इत्यादि । ___टीकार्थ-हे भदन्त ? असुरेन्द्र असुरराज चमरेन्द्र की कितनी परिषदाएं कही गई है ? उत्तर में प्रभु श्री कहते है-'गोयमा! तओ परिसाओं હવે ચમર સૂત્રમાં કહેવામાં આવેલ અસુરરાજ ચમરેદ્રની ત્રણ પરિ पहासातुं वन ४२वामां आवे छे. 'चमरस्स णं भते !' त्या टी - 'चमरस्त णं भते ! असुरिंदस्स असुररन्नो कइ परिसाओ पण्णत्ताओ' હે ભગવન્ અસુરેન્દ્ર અસુરરાજ ચમરઈન્દ્રની કેટલી પરિષદાઓ કહેવામાં આવી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy