SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ % D प्रमेयधोतिका टीका प्र.३ उ.३.४४ हयकर्णद्वीपनिरूपणम् ७१३ शुद्धदन्तद्वीपो वर्तते तावत्पर्यन्तमिति, एकोरुक द्वीपादारभ्याऽष्टाविंशतितमशुद्धदन्त द्वीप पर्यन्ताना मौत्तराणामष्टाविंशत्यन्तरद्वोपानां सर्व वर्णनं पूर्पबदेव वाच्यमिति, 'जाव' इति, यावत्मकरण समाप्ति पर्यन्तमिति । उपसंहरन्नाह-से तं अंतरदीवगा' ते एते अन्तरदीपका इति, ते-ये पूर्व प्रदर्शिताः एते-अनोपदर्शिता अन्तरद्वीपा यथाक्रमं प्रदर्शिता इति ॥ ____ 'अन्तरद्वीपक मनुष्यान् निरूप्याकर्मभूमक मनुष्यान् निरूपयितुमाह-से कि तं' इत्यादि, 'से कि त अकम्भभूमग मणुस्सा' अथ के ते अकर्मभूमक मनुष्याः ? इति प्रश्नः, भगवानाह-'अकम्भभूमग मणुस्ता तीसवीहा पनत्ता' अकर्मभूमकमनुष्या स्त्रिंशद्विधा:-त्रिंशत्यकारकाः प्रज्ञप्ताः-कथिताः, 'तं जहा' तद्यथा-'पंचहि हेमवएहि पञ्चभिहमवतैः, 'एवं' एवम्-अनेन प्रकारेण पञ्चभिमत्रतैः, पञ्चभिर्हरिवर्षः, पञ्चभिः रम्यकवः, पञ्चभिर्देवकुरुभिः, पञ्चभिरुत्तरकुरुभिरितित्रिंशत्क्षेत्रभेदै स्तदुत्पन्ना मनुष्या अपि त्रिंशद् भवन्ति इति । एतदेव 'जहा' इति सूत्र पदेन प्रदश्यते-'जहा' इत्यादि, 'जहा पण्णवणापदे जाव पंचहि उत्तरकुरुहि यथा छीप तक ये अन्तरद्वीप यहां अठाईस हैं। इन सबका वर्णन दक्षिण दिशा के अन्तरद्वीपों के वर्णन जैसा ही है। इस तरह यहां तक अन्तरद्वीपों का वर्णन किया गया है यहां तक अन्तरद्वीपों के मनुष्यों का निरूपण करके अब अफर्मभूमिकमनुष्यों का निरूपण करते हैं-'से कि तं' इत्यादि। ____ 'सेकि ते अकस्मभूमगमणुस्सा' हे भदन्त ! अकर्मभूमिक मनुष्य कितने प्रकार के हैं ? इसके उत्तर में प्रभुश्री कहते हैं-हे गौतम' अकम्मभूमगमणुस्सा तीनवीचा पण्णत्ता' अकर्मभूमक मनुष्य तीस प्रकार के कहे गये हैं। 'तं जहा' जो इस प्रकार से हैं-'पंचहिं हेमवएहि पांच हैमवत क्षेत्र के मनुष्य 'एवं जहा पण्णवणा पदे जाव पंचहिं उत्तरकुरुहिं' મળીને અઠયાવીસ અંતરીપ અહિં કહેલ છે. તે બધાનું વર્ણન દક્ષિણ દિશાના અંતર દ્વીપના વર્ણન પ્રમાણે જ છે. આ રીતે આટલા સુધી અંતર દ્વિીપનું વર્ણન કરવામાં આવેલ છે આ રીતે આટલા સુધી અંતરદ્વીપના મનુષ્યાનું નિરૂપણ કરેલ છે. हवे मम भूमिना मनुष्योनु नि३५ ४२वामां आवे छे. 'से कि' त' या 'से किं त अकम्मभूमग मणुस्सा' मगवन् २०४म भूमिना मनुष्या કેટલા પ્રકારના છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ! 'अकम्मभूमग मणुस्सा तीप्त विहः पण्णत्ता' मभूमिना मनुष्य त्रीस प्रारना पामा भावले. 'त जहा' २ मा प्रमाणे छे. 'पंचहिं हेमवएहि' यांच्य प्रा२ना उभपतक्षेत्रना मनुष्य। 'एवं जहा पण्णवणापदे जाव पचहि उत्तर जी० ९०
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy