SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३.३ सू.४४ हथकर्णद्वीपनिरूपणर धिकानि परिक्षेषेण प्रज्ञा, हयाणद्वीपवदेव अत्रापि पद्मवर वेदिकाया विविध द्रुमशतावदनल्य नपण्डस्य च वर्णनं कर्तव्यमिति । ___साकुलिकण्णा णं पुच्छ' कुत्र खलु हे भदन्त ! दाक्षिणात्यानाम् शप्कुली कर्णानां मनुष्याणां शक्कु लोकर्ण द्वीपो नागद्वोपः प्रज्ञप्त:-काथित इति पृच्छया संगृह्यते प्रश्नः, भगवानाह-'गोयमा' हे गौतम ! ‘णांमोलिपदीवरस' नाङ्गोलिकद्वीपस्य 'उत्तरपञ्चस्थिभिल्लाओ चरिसंताओ' उत्तरपाश्चात्यात् चरमानना 'लक्षण साई' लवजमाद्रम् 'चतारि जोयणसयाई' चत्वारि योननशतानि 'सेसं जहा हयगाण' शेष यथा महानास, अधमर्थः-नाङ्गोलिकद्वीपस्य पश्चिमोत् चरमान्तात् उनपश्चिमायां दिशि चत्वारि योजनशतानिलकणसमुद्रमवगाह्य अत्रा. न्तरे क्षुलहियवत्पदेशोपरि जम्बूद्वीपवेदिकान्सात् चतुर्थोजनान्तरे दाक्षिणात्यानां शष्कुलीरुर्ण नुप्याणां शुष्कुलीकर्णद्वीको नामद्वीप प्रज्ञप्तः । स च शकुलकर्ण सौ पैंसठ योजन की इनकी परिधि है। हथकण द्वीप की तरह यहां पर भी पायरवेदिका और विविध वृक्षों से आवृत हुए धन का और वन षण्ड का वर्णन कर लेना चाहिये। _ 'सबकुली अण्णाणं पुच्छा 'हे अदन्त ! दक्षिण दिशा के शकुली कर्ण मनुष्यों का शष्अली कर्ण नामका द्वीप कहां पर प.हा गया है ? इसके उत्तर में सुश्री कहते है गोया जांगोलियदीवस्त उत्तर पच्चत्थि. मिल्लाओ चरितानी लषणसमुई चत्तारि जोधणसपाइंलेसं जहा हरकण्णा' हे गौतम ? नाङ्गोलिक छीप के उत्तर पाश्चात्य घरमान्त से लक्षण समुद्र में चार सौ योजन भीतर जो पार नागत क्षुद हिमवान पर्वत की दाढा पर जम्बूद्वीप को वेदिका के अन्त मे चार सौ योजन અને કંઈક વધારે બારસો પાંસઠ જનની તેની પરિધિ છે હકણું કપની જેમ અહીંયા પણ પદ્વવર વેદિકા અને જૂદા જુદા વૃક્ષોથી ઘેરાયેલ વનનું અને વનખંડનું વર્ણન કરી લેવું ___'सक्कुलीकण्णाणे पुच्छा' श्री गौतमस्वामी मा सूत्रांशथी प्रसुश्रीने छ છે કે હે ભગવન દક્ષિણ દિશાની શક્લીકણું મનુષ્યનો શખુલીકર્ણ નામનો દ્વીપ કયાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે 'गोयमा ! गंगोलियदीवस उत्तरपच्चथिमिल्लाओ चरिमंताओ लवणसमुह चनारि जोयणस्याई सेसं जहा हरकण्णाण' गौतम! नांगातिदीपना लत्तर પશ્ચિમના ચરમાતથી લવણ સમુદ્રમાં ચાર ચાજન અંદર જવાથી આવેલ ક્ષહિમવાન પર્વતની દાઢા પર જમ્બુદ્વીપની વેદિકાના અન્તથી ચાર જ નના અંતરમાં દક્ષિણ દિશા શખુલીકર્ણ મનુષ્યને શબ્દુલકર્ણ નામને
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy