SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ ३.३.४२ डिबडमर-कलहादि निरूपणम् ६७९ असंख्येयभागेनोनकम् 'उक्कोसेण-पलिओचमस्स असंखेज्जहभागं' उत्कर्षण पल्योपमस्यासंख्येयभागम् । 'ते णं भंते ! मणुया' ते एकोकद्वीपनिवासिनः खल्ल भदन्त ! मनुजाः मनुष्याः 'कालमासे कालं किच्चा' कालमसे कालं कृत्वा 'कहिं गच्छति कर्हि उववज्जति' कुत्र-कस्मिन् स्थाने गच्छन्ति त्या कुत्र कस्मिन् स्थाने उत्पद्यन्ते इति गौतमस्य प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'ते णं मणुया' ते खलु-एकोषकद्वीपीय मनुजाः 'छम्मासावंसेसाउया' षण्मासावशेषायुषः कृतपरभवायुर्वन्धा इति गम्यम् 'मिहुणयाइं पसवंति' मिथुनकानि प्रमुबते-समुत्पादयन्ति, 'अउणासीइं राइंदियाई मिहुणाइ सारखंति संगोवितिय' एक नाशीति रात्रिदिवानि-अहोरात्राणि मिथुनकानि संरक्षन्ति संगोपायन्ति च, संरक्षन्ति उचितोपचारकरणतः पालयन्तिप्रभु श्री कहते है 'गोयमा!' हे गौतम ! इनका जहन्नेणं पलिश्रोमस्स असंखेजहभागं असंखेज्जइ भागेण ऊणगं' अपने असंख्यातवे भाग से होन पल्पोपमके असंख्यातवें भाग प्रमाण जघन्य स्थिति है और 'उकोसेणं पलिभोवमल असंखेज्जइ भागं' उत्कृष्ट स्थिति पल्योपम के असंख्यातवें भाग प्रमाण है 'ते णं भंते ! मणुस्सा कालमासे कालं किच्चा कहिं गच्छंति, कहिं उययज्जलि' हे भदन्त वे मनुष्य काल मासमें मरण करके कहां जाते है ? कहां उत्पन्न होते है ? उत्तर में प्रभु श्री कहते है 'गोयमा' तेणं मणुया छम्मासायसेसाउया मिटुपयाइ पसवेंति, अउणासीई राइं दियाई मिहुणाई सोरक्खेंति संगोविंतिय 'हे गौतम ! जब उनकी छह मालकी आयुशेष रहती है तब वे पुत्र और पुत्री रूप जोड़े को उत्पन्न करते है अस्सीमे एक कम-७९ दिन तक वे उस जोडे मा प्रश्नाना उत्तरमा प्रमुश्री गौतमस्वामीन ४९ छ 'गोंयमा ! गौतम । तयानी स्थिति 'जहण्णेण पलिओमरस असखेज्जइभाग असखेजइमागेण ऊणग" પોતના અસંખ્યાતમા ભાગથી ઓછા પલ્યોપમના અસંખ્યાતમા ભાગ પ્રમાણ ४३-4थीछे सने 'उक्कोसेगं पलिओवमस्स असंखेज्जइभांग' GAष्ट स्थिति पक्ष्या. ५मना असण्यातमा माग अमायनी छे. 'तेणं भ ते ! मणुस्सा कालमासे काल किन्चा कहिं गच्छति, कहि उवज्ज ति' मगन् त मनुष्य बना सव. સરે કાળ કરીને કયાં જાય છે અને કયાં ઉત્પન્ન થાય છે? આ પ્રશ્નના उत्तरमा प्रभुश्री ४ छेउ गोयमा । तेणं मणुया छम्मासावसेसाउया मिहणयाई पसवे ति, अउणासीइं राइंदियाई मिहुणाई सारक्खें ति संगोविंति' गीतम જ્યારે તેઓનું છ માસનું આયુષ્ય બાકી રહે છે ત્યારે તેઓ પુત્ર અને પુત્રી રૂપ જેડાને ઉત્પન્ન કરે છે. અને ૭૯ ઓગણ્યાસી દિવસ પર્વત તેઓ એ. જેડલાનું પાલન પિષણ કરે છે, અને તેને સારી રીતે સંભાળે છે,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy