SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ६७० जीवामिगम 'कुडाइ वा कुड इति वा, कुडः डमरुवातनाम्ना प्रसिद्धो रोगविशेषः 'दगोयराइ वा' जलोदरेति रोगो लोकमसिद्धः, 'अरिसाइ वा' अर्श इति वा 'बवासीर' इति लोक प्रसिद्धः 'अजीरगाइ वा अजोरग इति वा अपक्याहारजन्यउदररोगविशेषः 'अजीर्ण' इति प्रसिद्धः 'भगंदराइ वा' भगन्दर इति वा, गुदास्थानसमुद्भवो नाडीव्रगविशेषः । ग्रहरोगमधिकृत्य श्री गौतम स्वामी प्रश्नयति-इंदग्गहाइ वा' इन्द्रग्रह इति वा ग्रहशब्दोऽत्र-आवेशार्थको रोगरूपस्तेन इन्द्रग्रह इति इन्द्राधिष्ठित आवेशः स्वनाम्ना, प्रसिद्धो रोग विशेष इत्यर्थः एवमग्रेऽपि सर्वत्र । एवम्-'खंदग्गहाइ वा' स्कन्द्ग्रह इति वा, स्कन्दः कार्तिकेयः 'कुमारग्गहाइ वा' कुमारग्रह इति वा-बालग्रह इति लोकमसिद्धः. 'णागग्गहाइ वा नागग्रह इति वा 'जक्खग्गहाइ वा, यक्षग्रह इति वा, 'भूतगगहाइ वा' भृतग्रह इति वा 'उन्वेयग्गहाइ वा' उद्वेगग्रह इति वा, शोकादि जन्य आवेशः 'धणुग्गहाइ वा धनुग्रह इति वा, धनुर्वाताभिधो रोगविशेषः ‘एगाहियग्गहाइवा' एकाहोरात्रमात्रस्थायीवर विशेषः स च एकमहोरात्रमन्तरे मुक्त्वा द्वितीयदिने, मनुष्यं गृहातीत्यत एकाहिकग्रह इत्युक्तम् 'एकान्तराज्वर' इति नाम्ना प्रसिद्धः, 'वेयाहियग्गहाइ वा द्वयाहिकग्रह वा, अजीरगाह वा'-कुष्ठ-कोढ-कुडा-डमरुवात-जलोदर-अर्श-पवासीर, अजीरग-अजीर्ण-उदर रोग विशेष, एवं 'भगंदराइ' वा भगंदर, गुदा स्थान पर होने पाला नाडीव्रण नासूर ये सब रोग होते है क्या ? 'इंदग्गहाइ या, खंदग्गहाइ वा, कुमारगहाइ वा, जाग्गहाइ वा, जखग्गहाइ था, इसी तरह इन्द्र ग्रह इन्द्र के आवेशजन्य रोग इन्द्र ग्रह रोग कहलाता है, इसी प्रकार स्कन्दग्रह कुमारग्रह नागग्रह यक्षग्रह 'भृतगहाइ वा, भूतग्रह' 'उन्वेयग्गहाइ वा, उद्वेगग्रह शोकादिजन्य आवेश, 'धणुग्गहाइ वा धनुर्ग्रह धनुर्वात नामकरोग 'एगाहियग्गहाइ वा' एकाहिक ग्रह दिन रात रहने वाला एकान्तरिक का ज्वर रोग 'वेया जीरगाइवा 33-316 31 उभात २ २५०-६२८ अल तथा 'भग दराइवा' मगर, गुहा स्थान ५२ थापाण! नाडीaey नासूर । सपा शेगी त्या मे।३४ द्वीपमा डाय छे ? 'ईदगाहाइवा, खदग्गहाइवा, कुमार गगहाइवा, णागगहाइवा, जक्खगहाइवा' तथा चन्द्रग्रह ४न्द्रनामावेशया थना। રોગ ઈન્દ્રગ્રહ રોગ કહેવાય છે તે જ પ્રમાણે પદગ્રહ કુમારગ્રહ, નાગગ્રહ यक्ष, 'भूतगाहाइवा' सूत उव्वेयगगहाइवा' देशल शहिया थनार भावेश 'धणुग्गहाइवा' धनु धनुर्वात नाभने। रोग 'एगाहियग्गहाइवा, मे. हि शतह २डेवावाणे तश्या ताव 'वेयाहियगाहाइवा' यहि
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy