SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ૪૦ जीवाभिगमसूत्रे दीवे दीवे अहहि वा अयगराइ वा महोरगाइ वा ? हंता अस्थि णो वेव णं ते अस्स तेर्सि वा अणुयाणं किंचि आवाहं वा पवाहं वा छविच्छेयं वा करेंति, पगइमद्दगाणं ते वालगगण पत्ता समणाउलो ! | अस्थि णं भंते! एगोरुय दीवे दीचे गहदंडाइ वा महसुसलाइ वा गृहयज्जियाइ वा गहजुद्वाइ वा गहसंघाडगाई वा गहअवसव्वाइ वा अम्माइ वा अवरुकखाइ संझाइ वा धननगराइ वा गजियाइ वा विज्जुयाइ वा उक्कापायाइ वा दिसाद हाइ निघाचाइ वा पंसुविटी वा जुवगाइ वा अखालिसाइ वा धूमियाइ वा नहियाइ वा रउघाया वा दोवरागाइ वा सूरोवरागाह चंद परिवेसाइ वा सुरपरिवेसाइ वा पडिवंदाइ वा डिसूराइ वा इंदधणूइ वा उद्गमच्छाइ वा अबोहाइ वा कविहसियाइ पाईणवायाइ वा पडीणवायाइ वा जाव सुद्धवायाइ गामदाहा वा नगद हाइ वा जाव सणिवेतदाहाइ वा पाणवखयजणस्वय कुलक्खय धणक्खयवसणभूषनणारिवाद वा ? णो इण्डे समट्टे ॥ सू० ४०॥ 1 छाया - अस्ति ख भहन्त । एकोरुपद्वीपे द्वीपे इम इति वा स्कन्दमह इति वा रुद्रम इति वा शिवग्रहइति वा वैश्रमणमद इति वा मुकुन्दमह इति वा नागमद इति वा रक्षमह इति वा भूतमह इति वा कूपसह ति वा तडागनदीमह efa e इति वा पर्वतमह इति वृक्षारोपण५६ इति वा चैत्यसह इति वा स्तूपमद्द इति वा ? नायमर्थः समर्थः व्यपगतमहमहिमानस्ते मनुजगणाः मशप्ताः श्रमणा युष्मन ! अस्ति खलु भदन्त । एकोरुरुद्वीपे द्वीपे नटप्रेक्षेति वा नाटयप्रेक्षेति वा जल्लप्रेक्षेति वा मल्लप्रेक्षेति मौष्टिकपेक्षेथि वा विम्बकमेति वा कवकमेक्षेति वा प्लाकमेति वा आख्यायक मेक्षेति मा लासकप्रेक्षेति वा लेखप्रेक्षेति वा मखप्रेक्षेत वा तूणिकप्रेक्षेवि वा तुम्णायेति वा कारवमेक्षेति वा मागधप्रेक्षेति वा ? नायमर्थः समर्थः, व्यपगतौतूहल:- खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् अस्ति खलु भदन्त ! एकोरुरुद्वीपे द्वीपे शकटमिति वा रथ इति वा यानमिति वा युग्यमिति वा मिल्कीनि वा विल्लीति वा पिल्ली वा प्रणमिति वा शिबिकेति वा स्यन्दमानिकेति वा नामः समर्थः पादचारविहारिणः खलु ते मनु 1
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy