SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.३९ एकोरुकस्थानामाहारादिकम् ६३३ तथा, ते मनुजगणाः प्रज्ञप्ता:-कथिताः, हे श्रमणायुप्मन् । 'अस्थि णं भंते ! एगोरुयदीवे' अस्ति खलु भदन्त ! एकोहीपे द्वीपे 'दासाइ बा' दास इति वा, क्रयक्रीतो दासः दासीपुत्रो वा 'पेसाइ वा' घेच इति वा प्रेषणाहों दूतादिः, "सिरसाइ वा' शिष्य इति या उपाध्यायोपालक-शिक्षणीय इत्यर्थः 'भयगाइ वा' भृतक इति वा यत्कालमवर्षि कृत्वा वेतन कर्मकरणाय नियुक्तः स मृतका 'माइल्लपाइ वा भाषिक इति पा-द्रव्यांशमाहीमाणिकः, 'कमकर पुरिसाह वा' कर्मकरपुरुष इति वा, भगवालाह-'को इण समढे नायमर्थः समर्थः न तम दासादयो भवन्ति, किन्तु-विधाय आभिगिया णं ते अणुयगणा पणा समणाउसो' व्यपणताभियोशिशः खलु उपपगदर आषियोगिक दासादि कर्सयेभ्यरते स्था, मनुजमणाः मता--कविताः हे श्रम गायुष्मन् ! 'अस्थि भंते ! एगीरुपीव दीदे' अस्ति खलु मदन्त ! एकरुपता द्वापे 'पायाइ दा' माता इति वा' माता-जनली पियाइ वा पिता इति वा पिता जनकः 'भायाइ बा' भ्राता सहोदरः, 'भइणीइ घा' शभिनीति वा, भोगनी सहोदरा 'मज्जा वा भार्या इति वा, भार्या, पत्नी 'पुजाइ वा' पुत्र इति वा, 'धृवाइ वा धृता इति तत्र धूता दुहिता पुत्रीत्यर्थः, 'सुहाइ वा स्नुपा-पुत्रवधूः, एते पूर्वोत्तरस योजना सन्ति न वेति प्रश्न:, भगवानाह-'हंता अस्थि इन्स, सन्ति, एते जननी जन कादयो भवन्ति किन्तु 'णो चेव तेसि मणुशाणं लिये पेगवंधणे सुपएज्जई नैव खलु विभव, ऐश्वर्थ, और सरकार आदिमों से रहित होते हैं इनमें सब में समानता ही होती है विषमता नहीं होती है अधि णं भंते ! एगोरुय दीवे दीवे मायाह वा पियाह का साधा था, अइजीह वा, अन्नाइवा, पुत्ताइ वा, थुघाइ वा सुझाह का, हे सदा । एकोकरू द्वीप में 'पह माता है, यह पिता है, यह भाई है, यह बहिन है, यह मार्ग है, यह पुत्र है, यह दुहिता-पुत्री-है, यह स्तुपा-पुत्रमधू है' इत्यादि व्यवहार होना है क्या ? इसके उत्तर में प्रभु श्री कहते हैं-हे गौतम ! 'हना अलिय' हां वहाँ ऐसा व्यवहार होता है, परन्तु 'यो वेत्रगं तेल गं अणुयाणं तिथे અદ્ધિ, વિભવ, એશ્વર્ય અને સત્કાર વિગેરેથી રહિત હોય છે તેઓ બધામાં समानपा होय छ ? विष५ पाकोतु नथी. अधि भते ! एगोरुय दावे दीवे मायाइवा, पियाइवा, भायाइव', भइणीवा, भज्जाइवा, पुत्ताइवा धु. याइवा सण्डाइवा' है मगर सो३४ द्वीप मा भाता छे, गा पिता छ, આ ભાઈ છે, આ બહેન છે, આ સ્ત્રી છે આ પુત્ર છે, આ પુત્રી છે. આ નુષા પુત્રવધુ છે આવા પ્રકારને વ્યવહાર હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્ર गातभस्वामीन अछे हे गौतम । 'हता अस्थि' हा त्यां से माना जी. ८०
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy