SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमस यथेच्छितकामगामिनः स्वेच्छानुसार गमनशीला न तेषां ग्रामादीनामावश्यकता वर्तते, एताशास्ते मनुज गणाः प्रज्ञप्ताः कथिताः हे श्रमणायुष्मन् ! 'अस्थि णं भंते ! एगोरुप दीवे २' अस्ति खल्ल भदन्त ! एकोरुकद्वीपे खलु द्वीपे 'असीइ वा' असिरिति वा असिः-खड्गा, इति वा 'मसीइ ।' मपी-कज्जलं 'स्याही' इति प्रसिद्धं मपीपात्रं वा यमुपजीव्य लेखका उपजीवन्तीति । 'कसीइ वा कपीरिति वा कृषिः कर्षणम् :रणीति का पण्यमिति वा, पण्यं-क्रयाणकम् 'दणिज्जाइ वा' वाणिज्यमिति वा, वाणिज्यं-क्रयविक्रयरूपं वा तत्रास्ति किम् ? भगवानाइ-'नो इणढे समढे' नायमर्थः समर्थः, 'ववगय असिमसि कसि पणियवाणिज्जाणं ते मणुयगणा पण्णता सनणाउसो' व्यपगतासिमषीकृषि पण्यवाणिज्याः खल खड्गादि व्यापाररहितास्ते मनुजगणाः प्रज्ञप्ता:-कथिताः हे श्ररणायुष्मन् ! 'अत्यि णं भंते ! एगोरुयदीवे२, अस्ति खल भदन्त ! एकोरुकद्वीपे द्वीपे 'हिरण्णेइ वा' हिरण्पमिति वा, हिरण्यं सुवर्णविशेषः, 'सुण्णेइ वा सुवर्णमिति वा 'कंसेइ वा' कांस्यमिति बा, कास्यं त्रपुताम्रसंयोगजन्य धातुनिमितपात्रविशेषः, 'सेइ वा' नहीं है क्योंकि यहां के मनुष्य 'जहिच्छिय कामगामिणोते मणुपगणा पणात्ता' अपनी इच्छा के अनुसार गमन करने वाले होते हैं । इनके ग्राम आदि की आवश्यकता भी नहीं होती हैं 'अस्थि गं भंते ! एगो. रूय दीये अतीति वा मसीइ वा कसीह वा पणीति वा वणिजति वा' हे भदन्त । वहां पर क्या अखि, मपी, कृषि, पश-ऋयाणक-और वाणिज्य- व्यापार-ये छह कर्म होते हैं ? इसके उत्तर में प्रभु श्री कहते हैं-'णो हटे समढे' हे श्रमण आयुष्मन् गौतम ! यह अर्थ समर्थ नहीं है अर्थात् वहां पर असि मषी आदि कर्म नहीं होते हैं ये कर्म तो कर्म भूमि में ही होते हैं अकर्मभूमि में नहीं होते हैं । 'अस्थि णं भंते । एगोख्य दीवे णं दीवे हिरणेति वा सुवानेति वा कलेति वा दुसे ति था કરવાવાળા હોય છે. તેઓને ગામ વિગેરેની આવશ્યકતા પણ હોતી નથી. 'अस्थि णं भाते ! एगोस्य दीवे असीति व , मसीइवा, पणी तवा, वणिज्जति ar હે ભગવન ત્યાં તે એકે રૂક દીપમાં અસિ, મિષી, કૃષિ ખેતિ પર્ય વેચવાનું સ્થાન અને વાણિજ્ય વ્યાપાર આ છ કામ થાય છે? આ પ્રશ્નના उत्तरमा प्रमुश्री गीतभाभी२ ४३ छ 'णो इणटे समढ़े 3 श्रम आयु भन् ગૌતમ! આ અર્થ બરોબર નથી. અર્થાત ત્યાં આગળ અસિ, મણી, વિગેરે કર્મો થતા નથી. આ કમે તે કર્મભૂમિમાં જ થાય છે. અકર્મભૂમિમાં થતા श्री. 'अस्थि णं भवे! एगोरुयदीवेणं दीवे हिरण्णेति वा, सुवण्णे तिवा, क.
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy