SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ - जीवाभिगमन ६२६ भोजनास्वादाव पुष्पफलानामास्वाद इष्टतर एव यावद-प्रियतर एव कान्ततर एवं मनोज्ञतर एव मनोऽमतर एव आस्वादः खल प्रज्ञप्तः कथित इति । 'ते णं भंते ! मणुया' ते खल भदन्त । एकोहरुद्वीपका मनुजाः 'तमाहारमाहरिता' तमाहारमनन्तरवर्णित स्वरूपकमाहारमाहार्य-उपभुज्येस्वर्थः 'कहिवसहि उति' कुत्र-कस्मिन् स्थाने-गृहविशेषे वसति-वासं उपयन्ति उपगच्छन्ति शयनाद्यर्थमिति प्रश्नः भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'रुक्खगेहालयाणं ते-मणु यगणा पण्णत्ता समणाउसो' घृक्षगेहालयाः खल ते मणुजगणाः प्रज्ञप्ता:-कथिताः हे श्रमण ! आयुष्मन् ! वृक्षरूपाणि गृहाणि थालया, येषां ते तथा । अथै ते गेहाकारावृक्षाः किं स्वरूपाः इति पृच्छति-'ते भंते ।' इत्यादि, 'ते णं भंते ! रुस्खा कि संठिया पण्णत्ता' ते खल्ल वृक्षाः यत्र ते वसतिमुपयन्ति ते कि संस्थिताः कीदृश संस्थानकातो भवन्तीति प्रश्नः, मग आसाएणं पण्णत्ते' यहां के फलों का आस्थाद इस चक्रवर्ती के भोजन से भी इष्टतर ही होता है यावत् मनोऽमतर ही होता है 'ते गं भंते ! मणुया तमाहारमाहारित्ता कहिं वसा उति' हे भदन्त ! वे एकोरुक द्वीप निवासी मनुष्य इस प्रकार का आहार करके कहाँ निवास करते हैं अर्थात् शयन आदि के लिथे ये किस गृह विशेष में जाते हैं ? इसके उत्तर में प्रभु श्री कहते हैं 'रुक्खगेहालया णं ते मणुषगणा पण्णता समणाउसो' हे श्रमण आयुष्मन् गौतम ! वे एकोस द्वीप निवासी मनुष्य गृहाकार परिणत वृक्ष ही के घर वाले होते हैं अर्थात् सोने आदि के लिये वृक्ष रूप गृहों पर जाते हैं क्योंकि इनके वृक्ष ही गृह रूप होते हैं 'ते णं भंते ! रुक्खा कि संठिया पण्णता' हे भदन्त ! वे वृक्ष कैसे थत नथी. भले 'तेसि गं पुः फफलाणं एचो इट्टतराए चेव जाव आसारणं पण्णते. त्यांना सेना स्वाद मा शतना यत्तिन लेनिथा ५६य ४ाट. त२१ होय छे. यावत मनात होय छे. 'ते ण भते ! मणुया तमाहार माहरित्ता कहिं वहिं उति' हे भगवन मे४३४ मा वापत મનુષ્ય આવા પ્રકારને આહાર કરીને કયાં નિવાસ કરે છે ? અર્થાત્ શયન વિગેરે માટે કયાગૃહ વિશેષમાં જાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે छेहरुक्खगेहालया णं ते मणुयगणा पण्णत्ता समणाउसो' श्रमए मायु भन् તમ! એકરૂક દ્વીપમાં રહેવાવાળા તે મનુષ્ય ગૃહાકારથી પરિત વૃક્ષોના જ ઘરે વાળા હોય છે અથર્ સુવા બેસવા વિગેરે માટે વૃક્ષ રૂ૫ ગૃહમાં तय छ तभाना 8 ३५ वृक्षाहाय छे. 'ते णं भाते ! रुक्खा कि मठिया पण्णत्ता'लगवन् वृक्षावा डाय छ । मा प्रश्न उत्तरमा सुश्री छ ।
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy