SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ स.३७ एकोरुकद्वीपस्थानामाकारभावादिकम् ५६९ शिकामवाल विम्बफलसनिभाधरोष्ठाः पाण्डुरराशि शकलविमलनिर्मल शङ्खगोक्षीर फेनोदकरजोमृणालिकाः धरलदन्तश्रेगयः अखण्डदन्ताः अस्फुटितदन्ताः अविरलद न्ताः सुनातदन्ताः एकदन्तश्रेणिरीवानेकदन्ताः हुतवह निर्मातधौततमतपनीयर तवालजिह्वाः गरुडायतऋजुतुङ्गनासाः अवदाळितपुण्डरीकनयनाः कोकासितधः बलपरलाक्षाः आनामितचापरुचिरकृष्णाभ्रराजिकसंस्थितसंगताय सुजाततनुकु. डणस्निग्धभ्रुः आलीनप्रमाणयुक्तश्रवणाः सुश्रवणा: पीनमांसलरूपोलदेशभागाः अचिरोद्गतबालचन्द्रसंस्थितप्रशस्त विस्तीर्णसमललाटाः उडुपतितिपूर्णसोमवदनाः पत्राकारोत्तमाङ्गदेशा घननिचितमुबद्धलक्षणोन्नत कूटाकारनिभपिण्डितशीर्षाः दाडि मधुष्यपकाशवपनीयसदृशनिमलसुनात केशान्तकेशभूमयः, शात्मलियोण्डधननिचि. तृछोटितमृदुविशदप्रशस्तसक्षमलक्षणसुगन्धसुन्दर सुजयोचकभृङ्गीनीलकज्जलप्रहृष्टभ्र मरगणस्निग्धनिकुरम्बनिचितकुश्चितचितपदक्षिणावर्त्तमूशिरोजाः लक्षणव्यञ्जन गु. णोपपेताः सुजातसुविभक्तसुरूपकाः मासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः। ते खलु मनुनाः सस्वराः क्रौचस्वराः नन्दिघोषाः सिंहस्वराः सिंहघोषाः मन्जुस्वराः मज्जुघोषाः सुस्वरा मुस्वरनिॉंपा छायोयोतिताङ्गाङ्गाः वज्रऋषभनाराच संहननाः समचतुरस्रसंस्थानसंस्थिताः स्निग्धच्छवयः निरातङ्काः उत्तमप्रशस्तातिशय निरूपमतनवः जल्ल मल कलङ्कश्वेनरजोदोषवजितशरीरा: निरूपलेपा: अनुलोमवायुवेगा: कामहणयः कपोतपरिणामाः शकुनिरिवषोसपृष्ठान्तरोल्परिणताः विगृहीतोभातकुक्षयः पदमोत्पलसदृशगन्धनिः श्वाससुरमिवदनाः अष्टधनुशतमुच्छिताः। तेषां मनुजानां चःषष्टिपृष्ठकरण्डका: प्रज्ञप्ताः श्रप्रणायुष्मन् ।। ते खलु मनुजाः प्रकृतिभद्रका प्रतिविनीतकाः प्रकृत्युपशान्ताः पतिपत्तनुक्रोधमानमायालोमाः मृदुमादवसंपन्नाः अलीनाः भाकाः बिनीताः अल्पेच्छाः असन्निधिसंचयाः अच. ण्डाः विडिमतरपरिवसनाः यादृच्छिककामकामिनश्च ते मनुजगणा: यज्ञप्ता: श्रमणायुष्मन् ! | तेषां खलु प्रदन्त ! मनु नानां कियता कालेन आहारार्थः समुत्पधन्ते ? गौतम ! चतुर्थ मक्तत्याहागः समुत्पद्यन्ते ॥० ३६॥ टीका-'एगोरुय दीवेणं भंते ! दीये' इत्यादि। 'एगोरुय दीवे णं भंते ! दीवे एकोरूकद्वीपे खल भदन्त ! द्वीपे 'मणुयाणं केरिसए आयारभाव डोयारे पण्णत्ते' 'एगोरुप दीवे णं भंते ! दीवे मणुयाणं केरिसए आगारभाव पडो यारे पण्णते-इत्यादि । सूत्र-३६ । टीकार्थ-गौतमने इन सूत्र द्वारा प्रभुश्री से ऐसा पूछा है-हे 'एगोल्यदीवेणं भंते ! दीवे मणुयाणं केरिसए आगारभावपड़ोयारे पण्णत्ते' त्या ટીકાર્ય–શ્રીગૌતમસ્વામીએ આ સૂત્રદ્વારા પ્રભુશ્રીને એવું. પૂછયું છે કે जी० ७२
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy